abhidhamma » kv » kv14 » Kathāvatthu

Mahāpaṇṇāsaka

Cuddasamavagga

Anantarapaccayakathā

Cakkhuviññāṇassa anantarā sotaviññāṇaṁ uppajjatīti?

Āmantā.

Yā cakkhuviññāṇassa uppādāya āvaṭṭanā …pe… paṇidhi, sāva sotaviññāṇassa uppādāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Cakkhuviññāṇassa anantarā sotaviññāṇaṁ uppajjati, na vattabbaṁ—

“yā cakkhuviññāṇassa uppādāya āvaṭṭanā …pe… paṇidhi, sāva sotaviññāṇassa uppādāya āvaṭṭanā …pe… paṇidhī”ti?

Āmantā.

Sotaviññāṇaṁ anāvaṭṭentassa uppajjati …pe… appaṇidahantassa uppajjatīti?

Na hevaṁ vattabbe …pe….

Nanu sotaviññāṇaṁ āvaṭṭentassa uppajjati …pe… paṇidahantassa uppajjatīti?

Āmantā.

Hañci sotaviññāṇaṁ āvaṭṭentassa uppajjati …pe… paṇidahantassa uppajjati, no ca vata re vattabbe—

“cakkhuviññāṇassa anantarā sotaviññāṇaṁ uppajjatī”ti.

Cakkhuviññāṇassa anantarā sotaviññāṇaṁ uppajjatīti?

Āmantā.

Cakkhuviññāṇaṁ rūpanimittaṁ manasikaroto uppajjatīti?

Āmantā.

Sotaviññāṇaṁ rūpanimittaṁ manasikaroto uppajjatīti?

Na hevaṁ vattabbe …pe….

Cakkhuviññāṇaṁ rūpārammaṇaññeva na aññārammaṇanti?

Āmantā.

Sotaviññāṇaṁ rūpārammaṇaññeva na aññārammaṇanti?

Na hevaṁ vattabbe …pe….

Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇanti?

Āmantā.

Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti?

Na hevaṁ vattabbe …pe….

Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti?

Āmantā.

“Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇan”ti—

attheva suttantoti?

Natthi.

“Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan”ti—

attheva suttantoti?

Āmantā.

Hañci “cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan”ti—

attheva suttanto, no ca vata re vattabbe—

“cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇan”ti.

Cakkhuviññāṇassa anantarā sotaviññāṇaṁ uppajjatīti?

Āmantā.

Taññeva cakkhuviññāṇaṁ taṁ sotaviññāṇanti?

Na hevaṁ vattabbe …pe….

Sotaviññāṇassa anantarā ghānaviññāṇaṁ uppajjati …pe…

ghānaviññāṇassa anantarā jivhāviññāṇaṁ uppajjati …pe…

jivhāviññāṇassa anantarā kāyaviññāṇaṁ uppajjatīti?

Āmantā.

Yā jivhāviññāṇassa uppādāya āvaṭṭanā …pe… paṇidhi, sāva kāyaviññāṇassa uppādāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

jivhāviññāṇassa anantarā kāyaviññāṇaṁ uppajjati, na vattabbaṁ—

“yā jivhāviññāṇassa uppādāya āvaṭṭanā …pe… paṇidhi, sāva kāyaviññāṇassa uppādāya āvaṭṭanā …pe… paṇidhī”ti?

Āmantā.

Kāyaviññāṇaṁ anāvaṭṭentassa uppajjati …pe… appaṇidahantassa uppajjatīti?

Na hevaṁ vattabbe …pe…

nanu kāyaviññāṇaṁ āvaṭṭentassa uppajjati …pe… paṇidahantassa uppajjatīti?

Āmantā.

Hañci kāyaviññāṇaṁ āvaṭṭentassa uppajjati …pe… paṇidahantassa uppajjati, no ca vata re vattabbe—

“jivhāviññāṇassa anantarā kāyaviññāṇaṁ uppajjatī”ti.

Jivhāviññāṇassa anantarā kāyaviññāṇaṁ uppajjatīti?

Āmantā.

Jivhāviññāṇaṁ rasanimittaṁ manasikaroto uppajjatīti?

Āmantā.

Kāyaviññāṇaṁ rasanimittaṁ manasikaroto uppajjatīti?

Na hevaṁ vattabbe …pe….

Jivhāviññāṇaṁ rasārammaṇaññeva na aññārammaṇanti?

Āmantā.

Kāyaviññāṇaṁ rasārammaṇaññeva na aññārammaṇanti?

Na hevaṁ vattabbe …pe….

Jivhañca paṭicca rase ca uppajjati jivhāviññāṇanti?

Āmantā.

Jivhañca paṭicca rase ca uppajjati kāyaviññāṇanti?

Na hevaṁ vattabbe …pe….

Jivhañca paṭicca rase ca uppajjati kāyaviññāṇanti?

Āmantā.

“Jivhañca paṭicca rase ca uppajjati kāyaviññāṇan”ti—

attheva suttantoti?

Natthi.

“Jivhañca paṭicca rase ca uppajjati jivhāviññāṇan”ti—

attheva suttantoti?

Āmantā.

Hañci “jivhañca paṭicca rase ca uppajjati jivhāviññāṇan”ti—

attheva suttantoti, no ca vata re vattabbe—

“jivhañca paṭicca rase ca uppajjati kāyaviññāṇan”ti.

Jivhāviññāṇassa anantarā kāyaviññāṇaṁ uppajjatīti?

Āmantā.

Taññeva jivhāviññāṇaṁ taṁ kāyaviññāṇanti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“pañcaviññāṇā aññamaññassa samanantarā uppajjantī”ti?

Āmantā.

Nanu atthi koci naccati gāyati vādeti, rūpañca passati, saddañca suṇāti, gandhañca ghāyati, rasañca sāyati, phoṭṭhabbañca phusatīti?

Āmantā.

Hañci atthi koci naccati gāyati vādeti, rūpañca passati, saddañca suṇāti, gandhañca ghāyati, rasañca sāyati, phoṭṭhabbañca phusati, tena vata re vattabbe—

“pañcaviññāṇā aññamaññassa samanantarā uppajjantī”ti.

Anantarapaccayakathā niṭṭhitā.