abhidhamma » kv » kv14 » Kathāvatthu

Mahāpaṇṇāsaka

Cuddasamavagga

Aññoanusayotikathā

Añño kāmarāgānusayo aññaṁ kāmarāgapariyuṭṭhānanti?

Āmantā.

Añño kāmarāgo aññaṁ kāmarāgapariyuṭṭhānanti?

Na hevaṁ vattabbe …pe…

sveva kāmarāgo taṁ kāmarāgapariyuṭṭhānanti?

Āmantā.

Sveva kāmarāgānusayo taṁ kāmarāgapariyuṭṭhānanti?

Na hevaṁ vattabbe …pe….

Añño paṭighānusayo aññaṁ paṭighapariyuṭṭhānanti?

Āmantā.

Aññaṁ paṭighaṁ aññaṁ paṭighapariyuṭṭhānanti?

Na hevaṁ vattabbe …pe…

taññeva paṭighaṁ taṁ paṭighapariyuṭṭhānanti?

Āmantā.

Sveva paṭighānusayo taṁ paṭighapariyuṭṭhānanti?

Na hevaṁ vattabbe …pe….

Añño mānānusayo aññaṁ mānapariyuṭṭhānanti?

Āmantā.

Añño māno aññaṁ mānapariyuṭṭhānanti?

Na hevaṁ vattabbe …pe…

sveva māno taṁ mānapariyuṭṭhānanti?

Āmantā.

Sveva mānānusayo taṁ mānapariyuṭṭhānanti?

Na hevaṁ vattabbe …pe….

Añño diṭṭhānusayo aññaṁ diṭṭhipariyuṭṭhānanti?

Āmantā.

Aññā diṭṭhi aññaṁ diṭṭhipariyuṭṭhānanti?

Na hevaṁ vattabbe …pe…

sāva diṭṭhi taṁ diṭṭhipariyuṭṭhānanti?

Āmantā.

Sveva diṭṭhānusayo taṁ diṭṭhipariyuṭṭhānanti?

Na hevaṁ vattabbe …pe….

Añño vicikicchānusayo aññaṁ vicikicchāpariyuṭṭhānanti?

Āmantā.

Aññā vicikicchā aññaṁ vicikicchāpariyuṭṭhānanti?

Na hevaṁ vattabbe …pe…

sāva vicikicchā taṁ vicikicchāpariyuṭṭhānanti?

Āmantā.

Sveva vicikicchānusayo taṁ vicikicchāpariyuṭṭhānanti?

Na hevaṁ vattabbe …pe….

Añño bhavarāgānusayo aññaṁ bhavarāgapariyuṭṭhānanti?

Āmantā.

Añño bhavarāgo aññaṁ bhavarāgapariyuṭṭhānanti?

Na hevaṁ vattabbe …pe…

sveva bhavarāgo taṁ bhavarāgapariyuṭṭhānanti?

Āmantā.

Sveva bhavarāgānusayo taṁ bhavarāgapariyuṭṭhānanti?

Na hevaṁ vattabbe …pe….

Añño avijjānusayo aññaṁ avijjāpariyuṭṭhānanti?

Āmantā.

Aññā avijjā aññaṁ avijjāpariyuṭṭhānanti?

Na hevaṁ vattabbe …pe…

sāva avijjā taṁ avijjāpariyuṭṭhānanti?

Āmantā.

Sveva avijjānusayo taṁ avijjāpariyuṭṭhānanti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“añño anusayo aññaṁ pariyuṭṭhānan”ti?

Āmantā.

Puthujjano kusalābyākate citte vattamāne “sānusayo”ti vattabboti?

Āmantā.

“Pariyuṭṭhito”ti vattabboti?

Na hevaṁ vattabbe.

Tena hi añño anusayo aññaṁ pariyuṭṭhānanti.

Puthujjano kusalābyākate citte vattamāne “sarāgo”ti vattabboti?

Āmantā.

“Pariyuṭṭhito”ti vattabboti?

Na hevaṁ vattabbe.

Tena hi añño rāgo aññaṁ pariyuṭṭhānanti.

Añño anusayotikathā niṭṭhitā.