abhidhamma » kv » kv14 » Kathāvatthu

Mahāpaṇṇāsaka

Cuddasamavagga

Apariyāpannakathā

Diṭṭhigataṁ apariyāpannanti?

Āmantā.

Maggo phalaṁ nibbānaṁ, sotāpattimaggo sotāpattiphalaṁ, sakadāgāmimaggo sakadāgāmiphalaṁ, anāgāmimaggo anāgāmiphalaṁ, arahattamaggo arahattaphalaṁ, satipaṭṭhānaṁ sammappadhānaṁ iddhipādo indriyaṁ balaṁ bojjhaṅgoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“diṭṭhigataṁ apariyāpannan”ti?

Āmantā.

Puthujjano “kāmesu vītarāgo”ti vattabboti?

Āmantā.

“Vigatadiṭṭhiyo”ti vattabboti?

Na hevaṁ vattabbe.

Tena hi diṭṭhigataṁ apariyāpannanti.

Apariyāpannakathā niṭṭhitā.

Cuddasamo vaggo.

Tassuddānaṁ

Akusalamūlaṁ paṭisandahati kusalamūlaṁ,

kusalamūlaṁ paṭisandahati akusalamūlaṁ,

saḷāyatanaṁ chaviññāṇakāyā,

ariyarūpaṁ mahābhūtānaṁ upādāya,

sveva anusayo taṁ pariyuṭṭhānaṁ,

pariyuṭṭhānaṁ cittavippayuttaṁ,

yathādhātu taññeva anuseti,

diṭṭhigataṁ abyākataṁ,

diṭṭhigataṁ apariyāpannanti.