abhidhamma » kv » kv15 » Kathāvatthu

Mahāpaṇṇāsaka

Pannarasamavagga

Addhākathā

Addhā parinipphannoti?

Āmantā.

Rūpanti?

Na hevaṁ vattabbe …pe…

vedanā …pe…

saññā …pe…

saṅkhārā …pe…

viññāṇanti?

Na hevaṁ vattabbe …pe…

atīto addhā parinipphannoti?

Āmantā.

Rūpanti?

Na hevaṁ vattabbe …pe…

vedanā …pe…

saññā …pe…

saṅkhārā …pe…

viññāṇanti?

Na hevaṁ vattabbe …pe…

anāgato addhā parinipphannoti?

Āmantā.

Rūpanti?

Na hevaṁ vattabbe …pe…

vedanā …pe…

saññā …pe…

saṅkhārā …pe…

viññāṇanti?

Na hevaṁ vattabbe …pe…

paccuppanno addhā parinipphannoti?

Āmantā.

Rūpanti?

Na hevaṁ vattabbe …pe…

vedanā …pe…

saññā …pe…

saṅkhārā …pe…

viññāṇanti?

Na hevaṁ vattabbe …pe….

Atītaṁ rūpaṁ vedanā saññā saṅkhārā viññāṇaṁ atīto addhāti?

Āmantā.

Atītā pañcaddhāti?

Na hevaṁ vattabbe …pe…

anāgataṁ rūpaṁ vedanā saññā saṅkhārā viññāṇaṁ anāgato addhāti?

Āmantā.

Anāgatā pañcaddhāti?

Na hevaṁ vattabbe …pe…

paccuppannaṁ rūpaṁ vedanā saññā saṅkhārā viññāṇaṁ paccuppanno addhāti?

Āmantā.

Paccuppannā pañcaddhāti?

Na hevaṁ vattabbe …pe….

Atītā pañcakkhandhā atīto addhā, anāgatā pañcakkhandhā anāgato addhā, paccuppannā pañcakkhandhā paccuppanno addhāti?

Āmantā.

Pannarasaddhāti?

Na hevaṁ vattabbe …pe….

Atītāni dvādasāyatanāni atīto addhā, anāgatāni dvādasāyatanāni anāgato addhā, paccuppannāni dvādasāyatanāni paccuppanno addhāti?

Āmantā.

Chattiṁsa addhāti?

Na hevaṁ vattabbe …pe….

Atītā aṭṭhārasa dhātuyo atīto addhā, anāgatā aṭṭhārasa dhātuyo anāgato addhā, paccuppannā aṭṭhārasa dhātuyo paccuppanno addhāti?

Āmantā.

Catupaññāsa addhāti?

Na hevaṁ vattabbe …pe….

Atītāni bāvīsatindriyāni atīto addhā, anāgatāni bāvīsatindriyāni anāgato addhā, paccuppannāni bāvīsatindriyāni paccuppanno addhāti?

Āmantā.

Chasaṭṭhi addhāti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“addhā parinipphanno”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“tīṇimāni, bhikkhave, kathāvatthūni.

Katamāni tīṇi?

Atītaṁ vā, bhikkhave, addhānaṁ ārabbha kathaṁ katheyya—

‘evaṁ ahosi atītamaddhānan’ti;

anāgataṁ vā, bhikkhave, addhānaṁ ārabbha kathaṁ katheyya—

‘evaṁ bhavissati anāgatamaddhānan’ti;

etarahi vā, bhikkhave, paccuppannaṁ addhānaṁ ārabbha kathaṁ katheyya—

‘evaṁ hoti etarahi paccuppannan’ti.

Imāni kho, bhikkhave, tīṇi kathāvatthūnī”ti.

Attheva suttantoti?

Āmantā.

Tena hi addhā parinipphannoti.

Addhākathā niṭṭhitā.