abhidhamma » kv » kv15 » Kathāvatthu

Mahāpaṇṇāsaka

Pannarasamavagga

Jarāmaraṇakathā

Lokuttarānaṁ dhammānaṁ jarāmaraṇaṁ lokuttaranti?

Āmantā.

Maggo phalaṁ nibbānaṁ, sotāpattimaggo sotāpattiphalaṁ …pe… bojjhaṅgoti?

Na hevaṁ vattabbe …pe…

sotāpattimaggassa jarāmaraṇaṁ sotāpattimaggoti?

Na hevaṁ vattabbe …pe…

sotāpattimaggassa jarāmaraṇaṁ sotāpattimaggoti?

Āmantā.

Sotāpattiphalassa jarāmaraṇaṁ sotāpattiphalanti?

Na hevaṁ vattabbe …pe…

sakadāgāmimaggassa …pe…

sakadāgāmiphalassa …pe…

anāgāmimaggassa …pe…

anāgāmiphalassa …pe…

arahattamaggassa jarāmaraṇaṁ arahattamaggoti?

Na hevaṁ vattabbe …pe…

arahattamaggassa jarāmaraṇaṁ arahattamaggoti?

Āmantā.

Arahattaphalassa jarāmaraṇaṁ arahattaphalanti?

Na hevaṁ vattabbe …pe…

satipaṭṭhānānaṁ …

sammappadhānānaṁ …

iddhipādānaṁ …

indriyānaṁ …

balānaṁ …

bojjhaṅgānaṁ jarāmaraṇaṁ bojjhaṅgoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“lokuttarānaṁ dhammānaṁ jarāmaraṇaṁ lokuttaran”ti?

Āmantā.

Lokiyanti?

Na hevaṁ vattabbe.

Tena hi lokuttaranti.

Jarāmaraṇakathā niṭṭhitā.