abhidhamma » kv » kv16 » Kathāvatthu

Mahāpaṇṇāsaka

Soḷasamavagga

Adhigayhamanasikārakathā

Adhigayha manasi karotīti?

Āmantā.

Tena cittena taṁ cittaṁ pajānātīti?

Na hevaṁ vattabbe …pe…

tena cittena taṁ cittaṁ pajānātīti?

Āmantā.

Tena cittena taṁ cittaṁ “cittan”ti pajānātīti?

Na hevaṁ vattabbe …pe…

tena cittena taṁ cittaṁ “cittan”ti pajānātīti?

Āmantā.

Taṁ cittaṁ tassa cittassa ārammaṇanti?

Na hevaṁ vattabbe …pe….

Taṁ cittaṁ tassa cittassa ārammaṇanti?

Āmantā.

Tena phassena taṁ phassaṁ phusati, tāya vedanāya …pe…

tāya saññāya …

tāya cetanāya …

tena cittena …

tena vitakkena …

tena vicārena …

tāya pītiyā …

tāya satiyā …

tāya paññāya taṁ paññaṁ pajānātīti?

Na hevaṁ vattabbe …pe….

Atītaṁ “atītan”ti manasikaronto, anāgataṁ “anāgatan”ti manasi karotīti?

Na hevaṁ vattabbe …pe…

atītaṁ “atītan”ti manasikaronto, anāgataṁ “anāgatan”ti manasi karotīti?

Āmantā.

Dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Atītaṁ “atītan”ti manasikaronto, paccuppannaṁ “paccuppannan”ti manasi karotīti?

Na hevaṁ vattabbe …pe…

atītaṁ “atītan”ti manasikaronto, paccuppannaṁ “paccuppannan”ti manasi karotīti?

Āmantā.

Dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Atītaṁ “atītan”ti manasikaronto, anāgataṁ “anāgatan”ti manasi karoti, paccuppannaṁ “paccuppannan”ti manasi karotīti?

Na hevaṁ vattabbe …pe…

atītaṁ “atītan”ti manasikaronto, anāgataṁ “anāgatan”ti manasi karoti, paccuppannaṁ “paccuppannan”ti manasi karotīti?

Āmantā.

Tiṇṇaṁ phassānaṁ …pe…

tiṇṇaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Anāgataṁ “anāgatan”ti manasikaronto, atītaṁ “atītan”ti manasi karotīti?

Na hevaṁ vattabbe …pe…

anāgataṁ “anāgatan”ti manasikaronto, atītaṁ “atītan”ti manasi karotīti?

Āmantā.

Dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Anāgataṁ “anāgatan”ti manasikaronto, paccuppannaṁ “paccuppannan”ti manasi karotīti?

Na hevaṁ vattabbe …pe…

anāgataṁ “anāgatan”ti manasikaronto, paccuppannaṁ “paccuppannan”ti manasi karotīti?

Āmantā.

Dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Anāgataṁ “anāgatan”ti manasikaronto, atītaṁ “atītan”ti manasi karoti, paccuppannaṁ “paccuppannan”ti manasi karotīti?

Na hevaṁ vattabbe …pe…

anāgataṁ “anāgatan”ti manasikaronto, atītaṁ “atītan”ti manasi karoti, paccuppannaṁ “paccuppannan”ti manasi karotīti?

Āmantā.

Tiṇṇaṁ phassānaṁ …pe…

tiṇṇaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Paccuppannaṁ “paccuppannan”ti manasikaronto, atītaṁ “atītan”ti manasi karotīti?

Na hevaṁ vattabbe …pe…

paccuppannaṁ “paccuppannan”ti manasikaronto, atītaṁ “atītan”ti manasi karotīti?

Āmantā.

Dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Paccuppannaṁ “paccuppannan”ti manasikaronto, anāgataṁ “anāgatan”ti manasi karotīti?

Na hevaṁ vattabbe …pe…

paccuppannaṁ “paccuppannan”ti manasikaronto, anāgataṁ “anāgatan”ti manasi karotīti?

Āmantā.

Dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Paccuppannaṁ “paccuppannan”ti manasikaronto, atītaṁ “atītan”ti manasi karoti, anāgataṁ “anāgatan”ti manasi karotīti?

Na hevaṁ vattabbe …pe…

paccuppannaṁ “paccuppannan”ti manasikaronto, atītaṁ “atītan”ti manasi karoti, anāgataṁ “anāgatan”ti manasi karotīti?

Āmantā.

Tiṇṇaṁ phassānaṁ …pe…

tiṇṇaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“adhigayha manasi karotī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Sabbe saṅkhārā aniccāti,

yadā paññāya passati;

Atha nibbindati dukkhe,

esa maggo visuddhiyā.

Sabbe saṅkhārā dukkhāti,

yadā paññāya passati;

Atha nibbindati dukkhe,

esa maggo visuddhiyā.

Sabbe dhammā anattāti,

yadā paññāya passati;

Atha nibbindati dukkhe,

esa maggo visuddhiyā”ti.

Attheva suttantoti?

Āmantā.

Tena hi adhigayha manasi karotīti.

Adhigayhamanasikārakathā niṭṭhitā.