abhidhamma » kv » kv16 » Kathāvatthu

Mahāpaṇṇāsaka

Soḷasamavagga

Rūpārūpadhātupariyāpannakathā

Rūparāgo rūpadhātupariyāpannoti?

Āmantā.

Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṁsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti?

Na hevaṁ vattabbe …pe…

nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena …pe… ekavatthuko ekārammaṇoti?

Āmantā.

Hañci na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena …pe… ekavatthuko ekārammaṇo, no ca vata re vattabbe—

“rūparāgo rūpadhātupariyāpanno”ti.

Rūparāgo rūpadhātupariyāpannoti?

Āmantā.

Saddarāgo saddadhātupariyāpannoti?

Na hevaṁ vattabbe …pe…

rūparāgo rūpadhātupariyāpannoti?

Āmantā.

Gandharāgo …pe…

rasarāgo …pe…

phoṭṭhabbarāgo phoṭṭhabbadhātupariyāpannoti?

Na hevaṁ vattabbe …pe….

Saddarāgo na vattabbaṁ—

“saddadhātupariyāpanno”ti?

Āmantā.

Rūparāgo na vattabbaṁ—

“rūpadhātupariyāpanno”ti?

Na hevaṁ vattabbe …pe…

gandharāgo …pe…

rasarāgo …pe…

phoṭṭhabbarāgo na vattabbaṁ—

“phoṭṭhabbadhātupariyāpanno”ti?

Āmantā.

Rūparāgo na vattabbaṁ—

“rūpadhātupariyāpanno”ti?

Na hevaṁ vattabbe …pe….

Arūparāgo arūpadhātupariyāpannoti?

Āmantā.

Arūparāgo na vattabbaṁ—

“arūpadhātupariyāpanno”ti?

Na hevaṁ vattabbe …pe…

arūparāgo arūpadhātupariyāpannoti?

Āmantā.

Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṁsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti?

Na hevaṁ vattabbe …pe…

nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena …pe… ekavatthuko ekārammaṇoti?

Āmantā.

Hañci na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena na upapattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṁsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo, no ca vata re vattabbe—

“arūparāgo arūpadhātupariyāpanno”ti.

Arūparāgo arūpadhātupariyāpannoti?

Āmantā.

Saddarāgo saddadhātupariyāpannoti?

Na hevaṁ vattabbe …pe…

arūparāgo arūpadhātupariyāpannoti?

Āmantā.

Gandharāgo …pe…

rasarāgo …pe…

phoṭṭhabbarāgo phoṭṭhabbadhātupariyāpannoti?

Na hevaṁ vattabbe …pe….

Saddarāgo na vattabbaṁ—

“saddadhātupariyāpanno”ti?

Āmantā.

Arūparāgo na vattabbaṁ—

“arūpadhātupariyāpanno”ti?

Na hevaṁ vattabbe …pe…

gandharāgo …pe…

rasarāgo …pe…

phoṭṭhabbarāgo na vattabbaṁ—

“phoṭṭhabbadhātupariyāpanno”ti?

Āmantā.

Arūparāgo na vattabbaṁ—

“arūpadhātupariyāpanno”ti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“rūparāgo rūpadhātupariyāpanno, arūparāgo arūpadhātupariyāpanno”ti?

Āmantā.

Nanu kāmarāgo kāmadhātupariyāpannoti?

Āmantā.

Hañci kāmarāgo kāmadhātupariyāpanno, tena vata re vattabbe—

“rūparāgo rūpadhātupariyāpanno, arūparāgo arūpadhātupariyāpanno”ti.

Rūparāgo rūpadhātupariyāpanno arūparāgo

arūpadhātupariyāpannotikathā niṭṭhitā.

Soḷasamo vaggo.

Tassuddānaṁ

Cittaniggaho, cittapaggaho, sukhānuppadānaṁ, adhigayha manasikāro, rūpaṁ hetu, rūpaṁ sahetukaṁ, rūpaṁ kusalampi akusalampi, rūpaṁ vipāko, atthi rūpaṁ rūpāvacaraṁ atthi rūpaṁ arūpāvacaraṁ, sabbe kilesā kāmadhātupariyāpannāti.