abhidhamma » kv » kv18 » Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhārasamavagga

Cakkhunārūpaṁpassatītikathā

Cakkhunā rūpaṁ passatīti?

Āmantā.

Rūpena rūpaṁ passatīti?

Na hevaṁ vattabbe …pe…

rūpena rūpaṁ passatīti?

Āmantā.

Rūpena rūpaṁ paṭivijānātīti?

Na hevaṁ vattabbe …pe…

rūpena rūpaṁ paṭivijānātīti?

Āmantā.

Rūpaṁ manoviññāṇanti?

Na hevaṁ vattabbe …pe…

cakkhunā rūpaṁ passatīti?

Āmantā.

Atthi cakkhussa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu natthi cakkhussa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Hañci natthi cakkhussa āvaṭṭanā …pe… paṇidhi, no ca vata re vattabbe—

“cakkhunā rūpaṁ passatī”ti.

Sotena saddaṁ suṇātīti …pe…

ghānena gandhaṁ ghāyatīti …pe…

jivhāya rasaṁ sāyatīti …pe…

kāyena phoṭṭhabbaṁ phusatīti?

Āmantā.

Rūpena rūpaṁ phusatīti?

Na hevaṁ vattabbe …pe….

Rūpena rūpaṁ phusatīti?

Āmantā.

Rūpena rūpaṁ paṭivijānātīti?

Na hevaṁ vattabbe …pe…

rūpena rūpaṁ paṭivijānātīti?

Āmantā.

Rūpaṁ manoviññāṇanti?

Na hevaṁ vattabbe …pe…

kāyena phoṭṭhabbaṁ phusatīti?

Āmantā.

Atthi kāyassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu natthi kāyassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Hañci natthi kāyassa āvaṭṭanā …pe… paṇidhi, no ca vata re vattabbe—

“kāyena phoṭṭhabbaṁ phusatī”ti …pe….

Na vattabbaṁ—

“cakkhunā rūpaṁ passatī”ti …pe…

“kāyena phoṭṭhabbaṁ phusatī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“idha, bhikkhave, bhikkhu cakkhunā rūpaṁ passati …pe…

kāyena phoṭṭhabbaṁ phusatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi cakkhunā rūpaṁ passati …pe…

kāyena phoṭṭhabbaṁ phusatīti.

Cakkhunā rūpaṁ passatītikathā niṭṭhitā.

Aṭṭhārasamo vaggo.

Tassuddānaṁ

Buddho bhagavā manussaloke aṭṭhāsi,

buddhena bhagavatā dhammo desito,

natthi buddhassa bhagavato karuṇā,

buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhāti,

ekena ariyamaggena cattāri sāmaññaphalāni sacchikaroti,

jhānā jhānaṁ saṅkamati,

atthi jhānantarikā,

samāpanno saddaṁ suṇāti,

cakkhunā rūpaṁ passati …pe…

kāyena phoṭṭhabbaṁ phusati.