abhidhamma » kv » kv19 » Kathāvatthu

Mahāpaṇṇāsaka

Ekūnavīsatimavagga

Accantaniyāmakathā

Atthi puthujjanassa accantaniyāmatāti?

Āmantā.

Mātughātako accantaniyato, pitughātako …pe…

arahantaghātako …pe…

ruhiruppādako …pe…

saṅghabhedako accantaniyatoti?

Na hevaṁ vattabbe …pe….

Atthi puthujjanassa accantaniyāmatāti?

Āmantā.

Accantaniyatassa puggalassa vicikicchā uppajjeyyāti?

Āmantā.

Hañci accantaniyatassa puggalassa vicikicchā uppajjeyya, no ca vata re vattabbe—

“atthi puthujjanassa accantaniyāmatā”ti.

Accantaniyatassa puggalassa vicikicchā nuppajjeyyāti?

Āmantā.

Pahīnāti?

Na hevaṁ vattabbe …pe…

pahīnāti?

Āmantā.

Sotāpattimaggenāti?

Na hevaṁ vattabbe …pe…

sakadāgāmimaggena …pe…

anāgāmimaggena …pe…

arahattamaggenāti?

Na hevaṁ vattabbe …pe….

Katamena maggenāti?

Akusalena maggenāti.

Akusalo maggo niyyāniko khayagāmī bodhagāmī anāsavo …pe… asaṅkilesikoti?

Na hevaṁ vattabbe …pe…

nanu akusalo maggo aniyyāniko …pe…

saṅkilesikoti?

Āmantā.

Hañci akusalo maggo aniyyāniko …pe…

saṅkilesiko, no ca vata re vattabbe—

“accantaniyatassa puggalassa vicikicchā akusalena maggena pahīnā”ti.

Sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi uppajjeyyāti?

Āmantā.

Hañci sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi uppajjeyya, no ca vata re vattabbe—

“atthi puthujjanassa accantaniyāmatā”ti.

Sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi nuppajjeyyāti?

Āmantā.

Pahīnāti?

Na hevaṁ vattabbe …pe…

pahīnāti?

Āmantā.

Sotāpattimaggenāti?

Na hevaṁ vattabbe …pe…

sakadāgāmimaggena …pe…

anāgāmimaggena …pe…

arahattamaggenāti?

Na hevaṁ vattabbe …pe….

Katamena maggenāti?

Akusalena maggena.

Akusalo maggo …pe… no ca vata re vattabbe—

“sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi akusalena maggena pahīnā”ti.

Ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi uppajjeyyāti?

Āmantā.

Hañci ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi uppajjeyya, no ca vata re vattabbe—

“atthi puthujjanassa accantaniyāmatā”ti.

Ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi nuppajjeyyāti?

Āmantā.

Pahīnāti?

Na hevaṁ vattabbe …pe…

pahīnāti?

Āmantā.

Sotāpattimaggenāti?

Na hevaṁ vattabbe …pe…

sakadāgāmimaggena …pe…

anāgāmimaggena …pe…

arahattamaggenāti?

Na hevaṁ vattabbe …pe….

Katamena maggenāti?

Akusalena maggenāti.

Akusalo maggo …pe… no ca vata re vattabbe—

“ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi akusalena maggena pahīnā”ti.

Na vattabbaṁ—

“atthi puthujjanassa accantaniyāmatā”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“idha, bhikkhave, ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi, so sakiṁ nimuggo nimuggova hotī”ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi puthujjanassa accantaniyāmatāti.

Vuttaṁ bhagavatā—

“idha, bhikkhave, ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi, so sakiṁ nimuggo nimuggova hotī”ti katvā tena ca kāraṇena atthi puthujjanassa accantaniyāmatāti?

Āmantā.

Vuttaṁ bhagavatā—

“idha, bhikkhave, ekacco puggalo ummujjitvā nimujjatī”ti.

Attheva suttantoti?

Āmantā.

Sabbakālaṁ ummujjitvā nimujjatīti?

Na hevaṁ vattabbe …pe….

Vuttaṁ bhagavatā—

“idha, bhikkhave, ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi, so sakiṁ nimuggo nimuggova hotī”ti—

katvā tena ca kāraṇena atthi puthujjanassa accantaniyāmatāti?

Āmantā.

Vuttaṁ bhagavatā—

“idha, bhikkhave, ekacco puggalo ummujjitvā ṭhito hoti, ummujjitvā vipassati viloketi, ummujjitvā patarati, ummujjitvā patigādhappatto hotī”ti.

Attheva suttantoti?

Āmantā.

Sabbakālaṁ ummujjitvā patigādhappatto hotīti?

Na hevaṁ vattabbe …pe….

Accantaniyāmakathā niṭṭhitā.