abhidhamma » kv » kv20 » Kathāvatthu

Niggahapaṇṇāsaka

Vīsatimavagga

Asañciccakathā

Asañcicca mātaraṁ jīvitā voropetvā ānantariko hotīti?

Āmantā.

Asañcicca pāṇaṁ hantvā pāṇātipātī hotīti?

Na hevaṁ vattabbe …pe…

asañcicca mātaraṁ jīvitā voropetvā ānantariko hotīti?

Āmantā.

Asañcicca adinnaṁ ādiyitvā …pe…

musā bhaṇitvā musāvādī hotīti?

Na hevaṁ vattabbe …pe….

Asañcicca pāṇaṁ hantvā pāṇātipātī na hotīti?

Āmantā.

Asañcicca mātaraṁ jīvitā voropetvā ānantariko na hotīti?

Na hevaṁ vattabbe …pe…

asañcicca adinnaṁ ādiyitvā …pe…

musā bhaṇitvā musāvādī na hotīti?

Āmantā.

Asañcicca mātaraṁ jīvitā voropetvā ānantariko na hotīti?

Na hevaṁ vattabbe …pe….

Asañcicca mātaraṁ jīvitā voropetvā ānantariko hotīti?

Āmantā.

“Asañcicca mātaraṁ jīvitā voropetvā ānantariko hotī”ti—

attheva suttantoti?

Natthi.

“Sañcicca mātaraṁ jīvitā voropetvā ānantariko hotī”ti—

attheva suttantoti?

Āmantā.

Hañci “sañcicca mātaraṁ jīvitā voropetvā ānantariko hotī”ti—

attheva suttanto, no ca vata re vattabbe—

“asañcicca mātaraṁ jīvitā voropetvā ānantariko hotī”ti.

Na vattabbaṁ—

“mātughātako ānantariko”ti?

Āmantā.

Nanu mātā jīvitā voropitāti?

Āmantā.

Hañci mātā jīvitā voropitā, tena vata re vattabbe—

“mātughātako ānantariko”ti.

Na vattabbaṁ—

“pitughātako ānantariko”ti?

Āmantā.

Nanu pitā jīvitā voropitoti?

Āmantā.

Hañci pitā jīvitā voropito, tena vata re vattabbe—

“pitughātako ānantariko”ti.

Na vattabbaṁ—

“arahantaghātako ānantariko”ti?

Āmantā.

Nanu arahā jīvitā voropitoti?

Āmantā.

Hañci arahā jīvitā voropito, tena vata re vattabbe—

“arahantaghātako ānantariko”ti.

Na vattabbaṁ—

“ruhiruppādako ānantariko”ti?

Āmantā.

Nanu tathāgatassa lohitaṁ uppāditanti?

Āmantā.

Hañci tathāgatassa lohitaṁ uppāditaṁ, tena vata re vattabbe—

“ruhiruppādako ānantariko”ti.

Saṅghabhedako ānantarikoti?

Āmantā.

Sabbe saṅghabhedakā ānantarikāti?

Na hevaṁ vattabbe …pe…

sabbe saṅghabhedakā ānantarikāti?

Āmantā.

Dhammasaññī saṅghabhedako ānantarikoti?

Na hevaṁ vattabbe …pe….

Dhammasaññī saṅghabhedako ānantarikoti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“atthupāli, saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho;

atthupāli, saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“dhammasaññī saṅghabhedako ānantariko”ti.

Na vattabbaṁ—

“dhammasaññī saṅghabhedako ānantariko”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Āpāyiko nerayiko,

Kappaṭṭho saṅghabhedako;

Vaggarato adhammaṭṭho,

Yogakkhemā padhaṁsati;

Saṅghaṁ samaggaṁ bhetvāna,

Kappaṁ nirayamhi paccatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi saṅghabhedako ānantarikoti.

Asañciccakathā niṭṭhitā.