abhidhamma » kv » kv21 » Kathāvatthu

Khuddakaaḍḍhapaṇṇāsaka

Ekavīsatimavagga

Avivittakathā

Puthujjano tedhātukehi dhammehi avivittoti?

Āmantā.

Puthujjano tedhātukehi phassehi …pe…

tedhātukāhi vedanāhi …

saññāhi …

cetanāhi …

cittehi …

saddhāhi …

vīriyehi …

satīhi …

samādhīhi …pe…

tedhātukāhi paññāhi avivittoti?

Na hevaṁ vattabbe …pe….

Puthujjano tedhātukehi kammehi avivittoti?

Āmantā.

Yasmiṁ khaṇe puthujjano cīvaraṁ deti, tasmiṁ khaṇe paṭhamaṁ jhānaṁ upasampajja viharati …pe…

ākāsānañcāyatanaṁ upasampajja viharatīti?

Na hevaṁ vattabbe …pe…

yasmiṁ khaṇe puthujjano piṇḍapātaṁ deti …pe…

senāsanaṁ deti …pe…

gilānapaccayabhesajjaparikkhāraṁ deti, tasmiṁ khaṇe catutthaṁ jhānaṁ upasampajja viharati …

nevasaññānāsaññāyatanaṁ upasampajja viharatīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“puthujjano tedhātukehi kammehi avivitto”ti?

Āmantā.

Puthujjanassa rūpadhātuarūpadhātūpagaṁ kammaṁ pariññātanti?

Na hevaṁ vattabbe.

Tena hi puthujjano tedhātukehi kammehi avivittoti …pe….

Avivittakathā niṭṭhitā.