abhidhamma » kv » kv21 » Kathāvatthu

Mahāpaṇṇāsaka

Ekavīsatimavagga

Iddhikathā

Atthi adhippāyaiddhi buddhānaṁ vā sāvakānaṁ vāti?

Āmantā.

“Niccapaṇṇā rukkhā hontū”ti—

atthi adhippāyaiddhi buddhānaṁ vā sāvakānaṁ vāti?

Na hevaṁ vattabbe …pe…

“niccapupphā rukkhā hontu …pe…

niccaphalikā rukkhā hontu …

niccaṁ juṇhaṁ hotu …

niccaṁ khemaṁ hotu …

niccaṁ subhikkhaṁ hotu …

niccaṁ suvatthi hotū”ti—

atthi adhippāyaiddhi buddhānaṁ vā sāvakānaṁ vāti?

Na hevaṁ vattabbe …pe….

Atthi adhippāyaiddhi buddhānaṁ vā sāvakānaṁ vāti?

Āmantā.

“Uppanno phasso mā nirujjhī”ti—

atthi adhippāyaiddhi buddhānaṁ vā sāvakānaṁ vāti?

Na hevaṁ vattabbe …pe….

“Uppannā vedanā …pe…

saññā …

cetanā …

cittaṁ …

saddhā …

vīriyaṁ …

sati …

samādhi …pe…

paññā mā nirujjhī”ti—

atthi adhippāyaiddhi buddhānaṁ vā sāvakānaṁ vāti?

Na hevaṁ vattabbe …pe….

Atthi adhippāyaiddhi buddhānaṁ vā sāvakānaṁ vāti?

Āmantā.

“Rūpaṁ niccaṁ hotū”ti—

atthi adhippāyaiddhi …

“vedanā …pe…

saññā …pe…

saṅkhārā …pe…

viññāṇaṁ niccaṁ hotū”ti—

atthi adhippāyaiddhi buddhānaṁ vā sāvakānaṁ vāti?

Na hevaṁ vattabbe …pe….

Atthi adhippāyaiddhi buddhānaṁ vā sāvakānaṁ vāti?

Āmantā.

“Jātidhammā sattā mā jāyiṁsū”ti atthi …pe…

“jarādhammā sattā mā jīriṁsū”ti …pe…

“byādhidhammā sattā mā byādhiyiṁsū”ti …pe…

“maraṇadhammā sattā mā mīyiṁsū”ti—

atthi adhippāyaiddhi buddhānaṁ vā sāvakānaṁ vāti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“atthi adhippāyaiddhi buddhānaṁ vā sāvakānaṁ vā”ti?

Āmantā.

Nanu āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṁ “suvaṇṇan”tveva adhimucci, suvaṇṇo ca pana āsīti?

Āmantā.

Hañci āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṁ “suvaṇṇan”tveva adhimucci, suvaṇṇo ca pana āsi, tena vata re vattabbe—

“atthi adhippāyaiddhi buddhānaṁ vā sāvakānaṁ vā”ti.

Iddhikathā niṭṭhitā.