abhidhamma » kv » kv21 » Kathāvatthu

Mahāpaṇṇāsaka

Ekavīsatimavagga

Kammakathā

Sabbe kammā niyatāti?

Āmantā.

Micchattaniyatāti?

Na hevaṁ vattabbe …pe…

sammattaniyatāti?

Na hevaṁ vattabbe …pe…

natthi aniyato rāsīti?

Na hevaṁ vattabbe …pe…

nanu atthi aniyato rāsīti?

Āmantā.

Hañci atthi aniyato rāsi, no ca vata re vattabbe—

“sabbe kammā niyatā”ti.

Sabbe kammā niyatāti?

Āmantā.

Nanu tayo rāsī vuttā bhagavatā—

“micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsī”ti?

Āmantā.

Hañci tayo rāsī vuttā bhagavatā—

“micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi”, no ca vata re vattabbe—

“sabbe kammā niyatā”ti.

Diṭṭhadhammavedanīyaṁ kammaṁ diṭṭhadhammavedanīyaṭṭhena niyatanti?

Āmantā.

Micchattaniyatanti?

Na hevaṁ vattabbe …pe…

sammattaniyatanti?

Na hevaṁ vattabbe …pe….

Upapajjavedanīyaṁ kammaṁ …pe…

aparāpariyavedanīyaṁ kammaṁ aparāpariyavedanīyaṭṭhena niyatanti?

Āmantā.

Micchattaniyatanti?

Na hevaṁ vattabbe …pe…

sammattaniyatanti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

diṭṭhadhammavedanīyaṁ kammaṁ diṭṭhadhammavedanīyaṭṭhena niyataṁ, upapajjavedanīyaṁ kammaṁ …pe…

aparāpariyavedanīyaṁ kammaṁ aparāpariyavedanīyaṭṭhena niyatanti?

Āmantā.

Diṭṭhadhammavedanīyaṁ kammaṁ upapajjavedanīyaṁ hoti, aparāpariyavedanīyaṁ hoti …pe…

upapajjavedanīyaṁ kammaṁ diṭṭhadhammavedanīyaṁ hoti, aparāpariyavedanīyaṁ hoti …pe…

aparāpariyavedanīyaṁ kammaṁ diṭṭhadhammavedanīyaṁ hoti, upapajjavedanīyaṁ hotīti?

Na hevaṁ vattabbe.

Tena hi diṭṭhadhammavedanīyaṁ kammaṁ diṭṭhadhammavedanīyaṭṭhena niyataṁ, upapajjavedanīyaṁ kammaṁ …pe…

aparāpariyavedanīyaṁ kammaṁ aparāpariyavedanīyaṭṭhena niyatanti.

Kammakathā niṭṭhitā.

Ekavīsatimo vaggo.

Tassuddānaṁ

Sāsanaṁ navaṁ kataṁ atthi koci tathāgatassa sāsanaṁ navaṁ karoti labbhā tathāgatassa sāsanaṁ puna navaṁ kātuṁ, puthujjano tedhātukehi kammehi avivitto, atthi kiñci saṁyojanaṁ appahāya arahattappatti, atthi adhippāyiddhi buddhānaṁ vā sāvakānaṁ vā, atthi buddhānaṁ buddhehi hīnātirekatā, sabbā disā buddhā tiṭṭhanti, sabbe dhammā niyatā, sabbe kammā niyatāti.