abhidhamma » kv » kv22 » Kathāvatthu

Mahāpaṇṇāsaka

Bāvīsatimavagga

Kusalacittakathā

Arahā kusalacitto parinibbāyatīti?

Āmantā.

Arahā puññābhisaṅkhāraṁ abhisaṅkharonto …

āneñjābhisaṅkhāraṁ abhisaṅkharonto …

gatisaṁvattaniyaṁ kammaṁ karonto …

bhavasaṁvattaniyaṁ kammaṁ karonto …

issariyasaṁvattaniyaṁ kammaṁ karonto …

adhipaccasaṁvattaniyaṁ kammaṁ karonto …

mahābhogasaṁvattaniyaṁ kammaṁ karonto …

mahāparivārasaṁvattaniyaṁ kammaṁ karonto …

devasobhagyasaṁvattaniyaṁ kammaṁ karonto …

manussasobhagyasaṁvattaniyaṁ kammaṁ karonto parinibbāyatīti?

Na hevaṁ vattabbe …pe….

Arahā kusalacitto parinibbāyatīti?

Āmantā.

Arahā ācinanto apacinanto pajahanto upādiyanto visinento ussinento vidhūpento sandhūpento parinibbāyatīti?

Na hevaṁ vattabbe …pe…

nanu arahā nevācināti na apacināti apacinitvā ṭhitoti?

Āmantā.

Hañci arahā nevācināti na apacināti apacinitvā ṭhito, no ca vata re vattabbe—

“arahā kusalacitto parinibbāyatī”ti.

Nanu arahā neva pajahati na upādiyati pajahitvā ṭhito, neva visineti na ussineti visinetvā ṭhito;

nanu arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhitoti?

Āmantā.

Hañci arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito, no ca vata re vattabbe—

“arahā kusalacitto parinibbāyatī”ti.

Na vattabbaṁ—

“arahā kusalacitto parinibbāyatī”ti?

Āmantā.

Nanu arahā upaṭṭhitassati sato sampajāno parinibbāyatīti?

Āmantā.

Hañci arahā upaṭṭhitassati sato sampajāno parinibbāyati, tena vata re vattabbe—

“arahā kusalacitto parinibbāyatī”ti.

Kusalacittakathā niṭṭhitā.