abhidhamma » kv » kv22 » Kathāvatthu

Mahāpaṇṇāsaka

Bāvīsatimavagga

Dhammābhisamayakathā

Atthi gabbhaseyyāya dhammābhisamayoti?

Āmantā.

Atthi gabbhaseyyāya dhammadesanā, dhammassavanaṁ, dhammasākacchā, paripucchā, sīlasamādānaṁ, indriyesu guttadvāratā, bhojane mattaññutā, pubbarattāpararattaṁ jāgariyānuyogoti?

Na hevaṁ vattabbe …pe…

natthi gabbhaseyyāya dhammadesanā, dhammassavanaṁ …pe… pubbarattāpararattaṁ jāgariyānuyogoti?

Āmantā.

Hañci natthi gabbhaseyyāya dhammadesanā, dhammassavanaṁ …pe… pubbarattāpararattaṁ jāgariyānuyogo, no ca vata re vattabbe—

“atthi gabbhaseyyāya dhammābhisamayo”ti.

Atthi gabbhaseyyāya dhammābhisamayoti?

Āmantā.

Nanu dve paccayā sammādiṭṭhiyā uppādāya—

parato ca ghoso, yoniso ca manasikāroti?

Āmantā.

Hañci dve paccayā sammādiṭṭhiyā uppādāya—

parato ca ghoso, yoniso ca manasikāro, no ca vata re vattabbe—

“atthi gabbhaseyyāya dhammābhisamayo”ti.

Atthi gabbhaseyyāya dhammābhisamayoti?

Āmantā.

Suttassa pamattassa muṭṭhassatissa asampajānassa dhammābhisamayoti?

Na hevaṁ vattabbe …pe….

Dhammābhisamayakathā niṭṭhitā.