abhidhamma » kv » kv23 » Kathāvatthu

Mahāpaṇṇāsaka

Tevīsatimavagga

Aparinipphannakathā

Rūpaṁ aparinipphannanti?

Āmantā.

Rūpaṁ na aniccaṁ na saṅkhataṁ na paṭiccasamuppannaṁ na khayadhammaṁ na vayadhammaṁ na virāgadhammaṁ na nirodhadhammaṁ na vipariṇāmadhammanti?

Na hevaṁ vattabbe …pe…

nanu rūpaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ vipariṇāmadhammanti?

Āmantā.

Hañci rūpaṁ aniccaṁ saṅkhataṁ …pe…

vipariṇāmadhammaṁ, no ca vata re vattabbe—

“rūpaṁ aparinipphannan”ti.

Dukkhaññeva parinipphannanti?

Āmantā.

Nanu yadaniccaṁ taṁ dukkhaṁ vuttaṁ bhagavatā—

“rūpaṁ aniccan”ti?

Āmantā.

Hañci yadaniccaṁ taṁ dukkhaṁ vuttaṁ bhagavatā—

“rūpaṁ aniccaṁ”, no ca vata re vattabbe—

“dukkhaññeva parinipphannan”ti …pe….

Vedanā …pe…

saññā …

saṅkhārā …

viññāṇaṁ …

cakkhāyatanaṁ …pe…

dhammāyatanaṁ …

cakkhudhātu …

dhammadhātu …

cakkhundriyaṁ …pe…

aññātāvindriyaṁ aparinipphannanti?

Āmantā.

Aññātāvindriyaṁ na aniccaṁ …pe…

na vipariṇāmadhammanti?

Na hevaṁ vattabbe …pe…

nanu aññātāvindriyaṁ aniccaṁ saṅkhataṁ …pe… vipariṇāmadhammanti?

Āmantā.

Hañci aññātāvindriyaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ vipariṇāmadhammaṁ, no ca vata re vattabbe—

“aññātāvindriyaṁ aparinipphannan”ti.

Dukkhaññeva parinipphannanti?

Āmantā.

Nanu yadaniccaṁ taṁ dukkhaṁ vuttaṁ bhagavatā—

“aññātāvindriyaṁ aniccan”ti?

Āmantā.

Hañci yadaniccaṁ taṁ dukkhaṁ vuttaṁ bhagavatā—

“aññātāvindriyaṁ aniccaṁ”, no ca vata re vattabbe—

“dukkhaññeva parinipphannan”ti.

Aparinipphannakathā niṭṭhitā.

Tevīsatimo vaggo.

Tassuddānaṁ

Ekādhippāyena methuno dhammo paṭisevitabbo, arahantānaṁ vaṇṇena amanussā methunaṁ dhammaṁ paṭisevanti, bodhisatto issariyakāmakārikāhetu vinipātaṁ gacchati, gabbhaseyyaṁ okkamati, dukkarakārikaṁ akāsi, aparantapaṁ akāsi, aññaṁ satthāraṁ uddisi, atthi na rāgo rāgapatirūpako, atthi na doso dosapatirūpako, atthi na moho mohapatirūpako atthi na kileso kilesapatirūpako, rūpaṁ aparinipphannaṁ aññātāvindriyaṁ aparinipphannanti.

Khuddako aḍḍhapaṇṇāsako.

Tassuddānaṁ

Navaṁ, nibbuti, ekādhippāyoti.

Paṇṇāsakuddānaṁ

Mahāniyāmo anusayā,

niggaho khuddakapañcamo;

Parappavādamaddanā,

suttamūlasamāhitā;

Ujjotanā satthusamaye,

kathāvatthupakaraṇeti.

Pañcattiṁsabhāṇavāraṁ

kathāvatthupakaraṇaṁ niṭṭhitaṁ.