sutta » kn » mil » Milindapañha

Arūpadhammavavatthānavagga

6. Bojjhaṅgapañha

Rājā āha—

“kati nu kho, bhante nāgasena, bojjhaṅgā”ti?

“Satta kho, mahārāja, bojjhaṅgā”ti.

“Katihi pana, bhante, bojjhaṅgehi bujjhatī”ti?

“Ekena kho, mahārāja, bojjhaṅgena bujjhati dhammavicayasambojjhaṅgenā”ti.

“Atha kissa nu kho, bhante, vuccanti ‘satta bojjhaṅgā’”ti?

“Taṁ kiṁ maññasi, mahārāja, asi kosiyā pakkhitto aggahito hatthena ussahati chejjaṁ chinditun”ti.

“Na hi, bhante”ti.

“Evameva kho, mahārāja, dhammavicayasambojjhaṅgena vinā chahi bojjhaṅgehi na bujjhatī”ti.

“Kallosi, bhante nāgasenā”ti.

Bojjhaṅgapañho chaṭṭho.