sutta » kn » mil » Milindapañha

Arūpadhammavavatthānavagga

8. Jānantājānantapāpakaraṇapañha

Rājā āha—

“bhante nāgasena, yo jānanto pāpakammaṁ karoti, yo ajānanto pāpakammaṁ karoti, kassa bahutaraṁ apuññan”ti?

Thero āha “yo kho, mahārāja, ajānanto pāpakammaṁ karoti, tassa bahutaraṁ apuññan”ti.

“Tena hi, bhante nāgasena, yo amhākaṁ rājaputto vā rājamahāmatto vā ajānanto pāpakammaṁ karoti, taṁ mayaṁ diguṇaṁ daṇḍemā”ti?

“Taṁ kiṁ maññasi, mahārāja, tattaṁ ayoguḷaṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ eko jānanto gaṇheyya, eko ajānanto gaṇheyya, katamo balavataraṁ ḍayheyyā”ti.

“Yo kho, bhante, ajānanto gaṇheyya, so balavataraṁ ḍayheyyā”ti.

“Evameva kho, mahārāja, yo ajānanto pāpakammaṁ karoti, tassa bahutaraṁ apuññan”ti.

“Kallosi, bhante nāgasenā”ti.

Jānantājānantapāpakaraṇapañho aṭṭhamo.