sutta » kn » mil » Milindapañha

Arūpadhammavavatthānavagga

11. Assāsapassāsanirodhapañha

Rājā āha—

“bhante nāgasena, tumhe evaṁ bhaṇatha—

‘sakkā assāsapassāse nirodhetun’”ti?

“Āma, mahārāja, sakkā assāsapassāse nirodhetun”ti.

“Kathaṁ, bhante nāgasena, sakkā assāsapassāse nirodhetun”ti.

“Taṁ kiṁ maññasi, mahārāja, sutapubbo te koci kākacchamāno”ti.

“Āma, bhante, sutapubbo”ti.

“Kiṁ nu kho, mahārāja, so saddo kāye namite virameyyā”ti.

“Āma, bhante, virameyyā”ti.

“So hi nāma, mahārāja, saddo abhāvitakāyassa abhāvitasīlassa abhāvitacittassa abhāvitapaññassa kāye namite viramissati, kiṁ pana bhāvitakāyassa bhāvitasīlassa bhāvitacittassa bhāvitapaññassa catutthajjhānaṁ samāpannassa assāsapassāsā na nirujjhissantī”ti.

“Kallosi, bhante nāgasenā”ti.

Assāsapassāsanirodhapañho ekādasamo.