sutta » kn » mil » Milindapañha

Arūpadhammavavatthānavagga

15. Viññāṇanānatthapañha

Rājā āha—

“bhante nāgasena, ‘viññāṇan’ti vā ‘paññā’ti vā ‘bhūtasmiṁ jīvo’ti vā ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā byañjanameva nānan”ti?

“Vijānanalakkhaṇaṁ, mahārāja, viññāṇaṁ, pajānanalakkhaṇā paññā, bhūtasmiṁ jīvo nupalabbhatī”ti.

“Yadi jīvo nupalabbhati, atha ko carahi cakkhunā rūpaṁ passati, sotena saddaṁ suṇāti, ghānena gandhaṁ ghāyati, jivhāya rasaṁ sāyati, kāyena phoṭṭhabbaṁ phusati, manasā dhammaṁ vijānātī”ti?

Thero āha—

“yadi jīvo cakkhunā rūpaṁ passati …pe… manasā dhammaṁ vijānāti, so jīvo cakkhudvāresu uppāṭitesu mahantena ākāsena bahimukho suṭṭhutaraṁ rūpaṁ passeyya, sotesu uppāṭitesu, ghāne uppāṭite, jivhāya uppāṭitāya, kāye uppāṭite mahantena ākāsena suṭṭhutaraṁ saddaṁ suṇeyya, gandhaṁ ghāyeyya, rasaṁ sāyeyya, phoṭṭhabbaṁ phuseyyā”ti?

“Na hi, bhante”ti.

“Tena hi, mahārāja, bhūtasmiṁ jīvo nupalabbhatī”ti.

“Kallosi, bhante nāgasenā”ti.

Viññāṇanānatthapañho pannarasamo.