sutta » kn » mil » Milindapañha

Meṇḍakapañha

Paṇāmitavagga

7. Buddhapūjanapañha

“Bhante nāgasena, bhāsitampetaṁ tathāgatena ‘abyāvaṭā tumhe, ānanda, hotha tathāgatassa sarīrapūjāyā’ti.

Puna ca bhaṇitaṁ—

‘Pūjetha naṁ pūjaniyassa dhātuṁ,

Evaṁ kira saggamito gamissathā’ti.

Yadi, bhante nāgasena, tathāgatena bhaṇitaṁ—

‘abyāvaṭā tumhe, ānanda, hotha tathāgatassa sarīrapūjāyā’ti, tena hi ‘pūjetha naṁ pūjaniyassa dhātuṁ, evaṁ karā saggamito gamissathā’ti yaṁ vacanaṁ, taṁ micchā.

Yadi tathāgatena bhaṇitaṁ—

‘pūjetha naṁ pūjaniyassa dhātuṁ, evaṁ karā saggamito gamissathā’ti, tena hi ‘abyāvaṭā tumhe, ānanda, hotha tathāgatassa sarīrapūjāyā’ti tampi vacanaṁ micchā.

Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.

“Bhāsitampetaṁ, mahārāja, bhagavatā ‘abyāvaṭā tumhe, ānanda, hotha tathāgatassa sarīrapūjāyā’ti, puna ca bhaṇitaṁ—

‘pūjetha naṁ pūjaniyassa dhātuṁ, evaṁ karā saggamito gamissathā’ti, tañca pana na sabbesaṁ jinaputtānaṁyeva ārabbha bhaṇitaṁ—

‘abyāvaṭā tumhe, ānanda, hotha tathāgatassa sarīrapūjāyā’ti.

Akammaṁ hetaṁ, mahārāja, jinaputtānaṁ yadidaṁ pūjā, sammasanaṁ saṅkhārānaṁ, yoniso manasikāro, satipaṭṭhānānupassanā, ārammaṇasāraggāho, kilesayuddhaṁ, sadatthamanuyuñjanā, etaṁ jinaputtānaṁ karaṇīyaṁ, avasesānaṁ devamanussānaṁ pūjā karaṇīyā.

Yathā, mahārāja, mahiyā rājaputtānaṁ hatthiassarathadhanutharulekhamuddāsikkhākhaggamantasutisammutiyuddhayujjhāpanakiriyā karaṇīyā, avasesānaṁ puthuvessasuddānaṁ kasi vaṇijjā gorakkhā karaṇīyā;

evameva kho, mahārāja, akammaṁ hetaṁ jinaputtānaṁ yadidaṁ pūjā, sammasanaṁ saṅkhārānaṁ, yoniso manasikāro, satipaṭṭhānānupassanā, ārammaṇasāraggāho, kilesayuddhaṁ, sadatthamanuyuñjanā, etaṁ jinaputtānaṁ karaṇīyaṁ, avasesānaṁ devamanussānaṁ pūjā karaṇīyā.

Yathā vā pana, mahārāja, brāhmaṇamāṇavakānaṁ iruvedaṁ yajuvedaṁ sāmavedaṁ athabbaṇavedaṁ lakkhaṇaṁ itihāsaṁ purāṇaṁ nighaṇḍu keṭubhaṁ akkharappabhedaṁ padaṁ veyyākaraṇaṁ bhāsamaggaṁ uppātaṁ supinaṁ nimittaṁ chaḷaṅgaṁ candaggāhaṁ sūriyaggāhaṁ sukkarāhucaritaṁ uḷuggahayuddhaṁ devadundubhissaraṁ okkanti ukkāpātaṁ bhūmikammaṁ disādāhaṁ bhummantalikkhaṁ jotisaṁ lokāyatikaṁ sācakkaṁ migacakkaṁ antaracakkaṁ missakuppādaṁ sakuṇarutaravitaṁ sikkhā karaṇīyā, avasesānaṁ puthuvessasuddānaṁ kasi vaṇijjā gorakkhā karaṇīyā;

evameva kho, mahārāja, akammaṁ hetaṁ jinaputtānaṁ yadidaṁ pūjā, sammasanaṁ saṅkhārānaṁ, yoniso manasikāro, satipaṭṭhānānupassanā, ārammaṇasāraggāho, kilesayuddhaṁ, sadatthamanuyuñjanā, etaṁ jinaputtānaṁ karaṇīyaṁ, avasesānaṁ devamanussānaṁ pūjā karaṇīyā, tasmā, mahārāja, tathāgato ‘mā ime akamme yuñjantu, kamme ime yuñjantū’ti—

āha—

‘abyāvaṭā tumhe, ānanda, hotha tathāgatassa sarīrapūjāyā’ti.

Yadetaṁ, mahārāja, tathāgato na bhaṇeyya, pattacīvarampi attano pariyādāpetvā bhikkhū buddhapūjaṁyeva kareyyun”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Buddhapūjanapañho sattamo.