sutta » kn » mil » Milindapañha

Meṇḍakapañha

Sabbaññutañāṇavagga

3. Musāvādagarulahubhāvapañha

“Bhante nāgasena, bhāsitampetaṁ bhagavatā—

‘sampajānamusāvāde pārājiko hotī’ti.

Puna ca bhaṇitaṁ—

‘sampajānamusāvāde lahukaṁ āpattiṁ āpajjati ekassa santike desanāvatthukan’ti.

Bhante nāgasena, ko panettha viseso, kiṅkāraṇaṁ, yañcekena musāvādena ucchijjati, yañcekena musāvādena satekiccho hoti?

Yadi, bhante nāgasena, bhagavatā bhaṇitaṁ—

‘sampajānamusāvāde pārājiko hotī’ti, tena hi ‘sampajānamusāvāde lahukaṁ āpattiṁ āpajjati ekassa santike desanāvatthukan’ti yaṁ vacanaṁ, taṁ micchā.

Yadi tathāgatena bhaṇitaṁ—

‘sampajānamusāvāde lahukaṁ āpattiṁ āpajjati ekassa santike desanāvatthukan’ti, tena hi ‘sampajānamusāvāde pārājiko hotī’ti tampi vacanaṁ micchā.

Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.

“Bhāsitampetaṁ, mahārāja, bhagavatā—

‘sampajānamusāvāde pārājiko hotī’ti.

Bhaṇitañca—

‘sampajānamusāvāde lahukaṁ āpattiṁ āpajjati ekassa santike desanāvatthukan’ti, tañca pana vatthuvasena garukalahukaṁ hoti.

Taṁ kiṁ maññasi, mahārāja, idha koci puriso parassa pāṇinā pahāraṁ dadeyya, tassa tumhe kiṁ daṇḍaṁ dhārethā”ti?

“Yadi so, bhante, āha—

‘nakkhamāmī’ti, tassa mayaṁ akkhamamāne kahāpaṇaṁ harāpemā”ti.

“Idha pana, mahārāja, soyeva puriso tava pāṇinā pahāraṁ dadeyya, tassa pana ko daṇḍo”ti?

“Hatthampissa, bhante, chedāpeyyāma, pādampi chedāpeyyāma, yāva sīsaṁ kaḷīracchejjaṁ chedāpeyyāma, sabbampi taṁ gehaṁ vilumpāpeyyāma, ubhatopakkhe yāva sattamaṁ kulaṁ samugghātāpeyyāmā”ti.

“Ko panettha, mahārāja, viseso, kiṅkāraṇaṁ, yaṁ ekassa pāṇippahāre sukhumo kahāpaṇo daṇḍo, yaṁ tava pāṇippahāre hatthacchejjaṁ pādacchejjaṁ yāva kaḷīracchejjaṁ sabbagehādānaṁ ubhatopakkhe yāva sattamakulā samugghāto”ti?

“Manussantarena, bhante”ti.

“Evameva kho, mahārāja, sampajānamusāvādo vatthuvasena garukalahuko hotī”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Musāvādagarulahubhāvapañho tatiyo.