sutta » kn » mil » Milindapañha

Meṇḍakapañha

Sabbaññutañāṇavagga

5. Attanipātanapañha

“Bhante nāgasena, bhāsitampetaṁ bhagavatā—

‘na, bhikkhave, attānaṁ pātetabbaṁ, yo pāteyya, yathādhammo kāretabbo’ti.

Puna ca tumhe bhaṇatha—

‘yattha katthaci bhagavā sāvakānaṁ dhammaṁ desayamāno anekapariyāyena jātiyā jarāya byādhino maraṇassa samucchedāya dhammaṁ deseti, yo hi koci jātijarābyādhimaraṇaṁ samatikkamati, taṁ paramāya pasaṁsāya pasaṁsatī’ti.

Yadi, bhante nāgasena, bhagavatā bhaṇitaṁ—

‘na, bhikkhave, attānaṁ pātetabbaṁ, yo pāteyya, yathādhammo kāretabbo’ti, tena hi ‘jātiyā jarāya byādhino maraṇassa samucchedāya dhammaṁ desetī’ti yaṁ vacanaṁ, taṁ micchā.

Yadi jātiyā jarāya byādhino maraṇassa samucchedāya dhammaṁ deseti, tena hi ‘na, bhikkhave, attānaṁ pātetabbaṁ, yo pāteyya, yathādhammo kāretabbo’ti tampi vacanaṁ micchā.

Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.

“Bhāsitampetaṁ, mahārāja, bhagavatā—

‘na, bhikkhave, attānaṁ pātetabbaṁ, yo pāteyya, yathādhammo kāretabbo’ti.

Yattha katthaci bhagavatā sāvakānaṁ dhammaṁ desayamānena ca anekapariyāyena jātiyā jarāya byādhino maraṇassa samucchedāya dhammo desito, tattha pana kāraṇaṁ atthi, yena bhagavā kāraṇena paṭikkhipi samādapesi cā”ti.

“Kiṁ panettha, bhante nāgasena, kāraṇaṁ, yena bhagavā kāraṇena paṭikkhipi samādapesi cā”ti?

“Sīlavā, mahārāja, sīlasampanno agadasamo sattānaṁ kilesavisavināsane, osadhasamo sattānaṁ kilesabyādhivūpasame, udakasamo sattānaṁ kilesarajojallāpaharaṇe, maṇiratanasamo sattānaṁ sabbasampattidāne, nāvāsamo sattānaṁ caturoghapāragamane, satthavāhasamo sattānaṁ jātikantāratāraṇe, vātasamo sattānaṁ tividhaggisantāpanibbāpane, mahāmeghasamo sattānaṁ mānasaparipūraṇe, ācariyasamo sattānaṁ kusalasikkhāpane, sudesakasamo sattānaṁ khemapathamācikkhaṇe.

Evarūpo, mahārāja, bahuguṇo anekaguṇo appamāṇaguṇo guṇarāsi guṇapuñjo sattānaṁ vaḍḍhikaro sīlavā ‘mā vinassī’ti sattānaṁ anukampāya bhagavā sikkhāpadaṁ paññapesi ‘na, bhikkhave, attānaṁ pātetabbaṁ, yo pāteyya, yathādhammo kāretabbo’ti.

Idamettha, mahārāja, kāraṇaṁ, yena kāraṇena bhagavā paṭikkhipi.

Bhāsitampetaṁ, mahārāja, therena kumārakassapena vicitrakathikena pāyāsirājaññassa paralokaṁ dīpayamānena ‘yathā yathā kho, rājañña, samaṇabrāhmaṇā sīlavanto kalyāṇadhammā ciraṁ dīghamaddhānaṁ tiṭṭhanti tathā tathā bahuṁ puññaṁ pasavanti, bahujanahitāya ca paṭipajjanti bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti.

Kena pana kāraṇena bhagavā samādapesi?

Jātipi, mahārāja, dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṁ, sokopi dukkho, paridevopi dukkho, dukkhampi dukkhaṁ, domanassampi dukkhaṁ, upāyāsopi dukkho, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho, mātumaraṇampi dukkhaṁ, pitumaraṇampi dukkhaṁ, bhātumaraṇampi dukkhaṁ, bhaginimaraṇampi dukkhaṁ, puttamaraṇampi dukkhaṁ, dāramaraṇampi dukkhaṁ, dāsamaraṇampi dukkhaṁ, ñātimaraṇampi dukkhaṁ, ñātibyasanampi dukkhaṁ, rogabyasanampi dukkhaṁ, bhogabyasanampi dukkhaṁ, sīlabyasanampi dukkhaṁ, diṭṭhibyasanampi dukkhaṁ, rājabhayampi dukkhaṁ, corabhayampi dukkhaṁ, veribhayampi dukkhaṁ, dubbhikkhabhayampi dukkhaṁ, aggibhayampi dukkhaṁ, udakabhayampi dukkhaṁ, ūmibhayampi dukkhaṁ, āvaṭṭabhayampi dukkhaṁ, kumbhīlabhayampi dukkhaṁ, susukābhayampi dukkhaṁ, attānuvādabhayampi dukkhaṁ, parānuvādabhayampi dukkhaṁ, daṇḍabhayampi dukkhaṁ, duggatibhayampi dukkhaṁ, parisāsārajjabhayampi dukkhaṁ, ājīvakabhayampi dukkhaṁ, maraṇabhayampi dukkhaṁ, vettehi tāḷanampi dukkhaṁ, kasāhi tāḷanampi dukkhaṁ, addhadaṇḍakehi tāḷanampi dukkhaṁ, hatthacchedanampi dukkhaṁ, pādacchedanampi dukkhaṁ, hatthapādacchedanampi dukkhaṁ, kaṇṇacchedanampi dukkhaṁ, nāsacchedanampi dukkhaṁ, kaṇṇanāsacchedanampi dukkhaṁ, bilaṅgathālikampi dukkhaṁ, saṅkhamuṇḍikampi dukkhaṁ, rāhumukhampi dukkhaṁ, jotimālikampi dukkhaṁ, hatthapajjotikampi dukkhaṁ, erakavattikampi dukkhaṁ, cīrakavāsikampi dukkhaṁ, eṇeyyakampi dukkhaṁ, baḷisamaṁsikampi dukkhaṁ, kahāpaṇikampi dukkhaṁ, khārāpatacchikampi dukkhaṁ, palighaparivattikampi dukkhaṁ, palālapīṭhakampi dukkhaṁ, tattena telena osiñcanampi dukkhaṁ, sunakhehi khādāpanampi dukkhaṁ, jīvasūlāropanampi dukkhaṁ, asinā sīsacchedanampi dukkhaṁ, evarūpāni, mahārāja, bahuvidhāni anekavidhāni dukkhāni saṁsāragato anubhavati.

Yathā, mahārāja, himavantapabbate abhivuṭṭhaṁ udakaṁ gaṅgāya nadiyā pāsāṇasakkharakharamarumbaāvaṭṭagaggalakaūmikavaṅkacadika-āvaraṇanīvaraṇamūlakasākhāsu pariyottharati;

evameva kho, mahārāja, evarūpāni bahuvidhāni anekavidhāni dukkhāni saṁsāragato anubhavati.

Pavattaṁ, mahārāja, dukkhaṁ, appavattaṁ sukhaṁ.

Appavattassa guṇaṁ pavatte ca bhayaṁ dīpayamāno, mahārāja, bhagavā appavattassa sacchikiriyāya jātijarābyādhimaraṇasamatikkamāya samādapesi, idamettha, mahārāja, kāraṇaṁ, yena kāraṇena bhagavā samādapesī”ti.

“Sādhu, bhante nāgasena, sunibbeṭhito pañho, sukathitaṁ kāraṇaṁ, evametaṁ tathā sampaṭicchāmī”ti.

Attanipātanapañho pañcamo.