sutta » kn » mil » Milindapañha

Meṇḍakapañha

Santhavavagga

4. Magguppādanapañha

“Bhante nāgasena, bhāsitampetaṁ bhagavatā—

‘tathāgato bhikkhave, arahaṁ sammāsambuddho anuppannassa maggassa uppādetā’ti.

Puna ca bhaṇitaṁ—

‘addasaṁ khvāhaṁ, bhikkhave, purāṇaṁ maggaṁ purāṇaṁ añjasaṁ pubbakehi sammāsambuddhehi anuyātan’ti.

Yadi, bhante nāgasena, tathāgato anuppannassa maggassa uppādetā, tena hi ‘addasaṁ khvāhaṁ, bhikkhave, purāṇaṁ maggaṁ purāṇaṁ añjasaṁ pubbakehi sammāsambuddhehi anuyātan’ti yaṁ vacanaṁ, taṁ micchā.

Yadi tathāgatena bhaṇitaṁ—

‘addasaṁ khvāhaṁ, bhikkhave, purāṇaṁ maggaṁ purāṇaṁ añjasaṁ pubbakehi sammāsambuddhehi anuyātan’ti, tena hi ‘tathāgato, bhikkhave, arahaṁ sammāsambuddho anuppannassa maggassa uppādetā’ti tampi vacanaṁ micchā.

Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.

“Bhāsitampetaṁ, mahārāja, bhagavatā—

‘tathāgato, bhikkhave, arahaṁ sammāsambuddho anuppannassa maggassa uppādetā’ti.

Bhaṇitañca—

‘addasaṁ khvāhaṁ, bhikkhave, purāṇaṁ maggaṁ purāṇaṁ añjasaṁ pubbakehi sammāsambuddhehi anuyātan’ti, taṁ dvayampi sabhāvavacanameva, pubbakānaṁ, mahārāja, tathāgatānaṁ antaradhānena asati anusāsake maggo antaradhāyi, taṁ tathāgato maggaṁ luggaṁ paluggaṁ gūḷhaṁ pihitaṁ paṭicchannaṁ asañcaraṇaṁ paññācakkhunā sampassamāno addasa pubbakehi sammāsambuddhehi anuyātaṁ, taṅkāraṇā āha—

‘addasaṁ khvāhaṁ, bhikkhave, purāṇaṁ maggaṁ purāṇaṁ añjasaṁ pubbakehi sammāsambuddhehi anuyātan’ti.

Pubbakānaṁ, mahārāja, tathāgatānaṁ antaradhānena asati anusāsake luggaṁ paluggaṁ gūḷhaṁ pihitaṁ paṭicchannaṁ asañcaraṇaṁ maggaṁ yaṁ dāni tathāgato sañcaraṇaṁ akāsi, taṅkāraṇā āha—

‘tathāgato, bhikkhave, arahaṁ sammāsambuddho anuppannassa maggassa uppādetā’ti.

Idha, mahārāja, rañño cakkavattissa antaradhānena maṇiratanaṁ girisikhantare nilīyati, aparassa cakkavattissa sammāpaṭipattiyā upagacchati, api nu kho taṁ, mahārāja, maṇiratanaṁ tassa pakatan”ti?

“Na hi, bhante, pākatikaṁyeva taṁ maṇiratanaṁ, tena pana nibbattitan”ti.

“Evameva kho, mahārāja, pākatikaṁ pubbakehi tathāgatehi anuciṇṇaṁ aṭṭhaṅgikaṁ sivaṁ maggaṁ asati anusāsake luggaṁ paluggaṁ gūḷhaṁ pihitaṁ paṭicchannaṁ asañcaraṇaṁ bhagavā paññācakkhunā sampassamāno uppādesi, sañcaraṇaṁ akāsi, taṅkāraṇā āha—

‘tathāgato, bhikkhave, arahaṁ sammāsambuddho anuppannassa maggassa uppādetā’ti.

Yathā vā pana, mahārāja, santaṁyeva puttaṁ yoniyā janayitvā mātā ‘janikā’ti vuccati;

evameva kho, mahārāja, tathāgato santaṁyeva maggaṁ luggaṁ paluggaṁ gūḷhaṁ pihitaṁ paṭicchannaṁ asañcaraṇaṁ paññācakkhunā sampassamāno uppādesi, sañcaraṇaṁ akāsi, taṅkāraṇā āha—

‘tathāgato, bhikkhave, arahaṁ sammāsambuddho anuppannassa maggassa uppādetā’ti.

Yathā vā pana, mahārāja, koci puriso yaṁ kiñci naṭṭhaṁ passati, ‘tena taṁ bhaṇḍaṁ nibbattitan’ti jano voharati;

evameva kho, mahārāja, tathāgato santaṁyeva maggaṁ luggaṁ paluggaṁ gūḷhaṁ pihitaṁ paṭicchannaṁ asañcaraṇaṁ paññācakkhunā sampassamāno uppādesi, sañcaraṇaṁ akāsi, taṅkāraṇā āha—

‘tathāgato, bhikkhave, arahaṁ sammāsambuddho anuppannassa maggassa uppādetā’ti.

Yathā vā pana, mahārāja, koci puriso vanaṁ sodhetvā bhūmiṁ nīharati, ‘tassa sā bhūmī’ti jano voharati, na cesā bhūmi tena pavattitā, taṁ bhūmiṁ kāraṇaṁ katvā bhūmisāmiko nāma hoti;

evameva kho, mahārāja, tathāgato santaṁyeva maggaṁ luggaṁ paluggaṁ gūḷhaṁ pihitaṁ paṭicchannaṁ asañcaraṇaṁ paññāya sampassamāno uppādesi, sañcaraṇaṁ akāsi, taṅkāraṇā āha—

‘tathāgato, bhikkhave, arahaṁ sammāsambuddho anuppannassa maggassa uppādetā’”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Magguppādanapañho catuttho.