sutta » kn » mil » Milindapañha

Meṇḍakapañha

Santhavavagga

10. Dhammadesanāyaappossukkapañha

“Bhante nāgasena, tumhe bhaṇatha—

‘tathāgatena catūhi ca asaṅkhyeyyehi kappānaṁ satasahassena ca etthantare sabbaññutañāṇaṁ paripācitaṁ mahato janakāyassa samuddharaṇāyā’ti.

Puna ca ‘sabbaññutaṁ pattassa appossukkatāya cittaṁ nami, no dhammadesanāyā’ti.

Yathā nāma, bhante nāgasena, issāso vā issāsantevāsī vā bahuke divase saṅgāmatthāya upāsanaṁ sikkhitvā sampatte mahāyuddhe osakkeyya;

evameva kho, bhante nāgasena, tathāgatena catūhi ca asaṅkhyeyyehi kappānaṁ satasahassena ca etthantare sabbaññutañāṇaṁ paripācetvā mahato janakāyassa samuddharaṇāya sabbaññutaṁ pattena dhammadesanāya osakkitaṁ.

Yathā vā pana, bhante nāgasena, mallo vā mallantevāsī vā bahuke divase nibbuddhaṁ sikkhitvā sampatte mallayuddhe osakkeyya;

evameva kho, bhante nāgasena, tathāgatena catūhi ca asaṅkhyeyyehi kappānaṁ satasahassena ca etthantare sabbaññutañāṇaṁ paripācetvā mahato janakāyassa samuddharaṇāya sabbaññutaṁ pattena dhammadesanāya osakkitaṁ.

Kiṁ nu kho, bhante nāgasena, tathāgatena bhayā osakkitaṁ, udāhu apākaṭatāya osakkitaṁ, udāhu dubbalatāya osakkitaṁ, udāhu asabbaññutāya osakkitaṁ, kiṁ tattha kāraṇaṁ, iṅgha me tvaṁ kāraṇaṁ brūhi kaṅkhāvitaraṇāya.

Yadi, bhante nāgasena, tathāgatena catūhi ca asaṅkhyeyyehi kappānaṁ satasahassena ca etthantare sabbaññutañāṇaṁ paripācitaṁ mahato janakāyassa samuddharaṇāya, tena hi ‘sabbaññutaṁ pattassa appossukkatāya cittaṁ nami, no dhammadesanāyā’ti yaṁ vacanaṁ, taṁ micchā.

Yadi sabbaññutaṁ pattassa appossukkatāya cittaṁ nami no dhammadesanāya, tena hi ‘tathāgatena catūhi ca asaṅkhyeyyehi kappānaṁ satasahassena ca etthantare sabbaññutañāṇaṁ paripācitaṁ mahato janakāyassa samuddharaṇāyā’ti tampi vacanaṁ micchā.

Ayampi ubhato koṭiko pañho gambhīro dunnibbeṭho tavānuppatto, so tayā nibbāhitabbo”ti.

“Paripācitañca, mahārāja, tathāgatena catūhi ca asaṅkhyeyyehi kappānaṁ satasahassena ca etthantare sabbaññutañāṇaṁ mahato janakāyassa samuddharaṇāya, pattasabbaññutassa ca appossukkatāya cittaṁ nami, no dhammadesanāya.

Tañca pana dhammassa gambhīranipuṇaduddasaduranubodhasukhumaduppaṭivedhataṁ sattānañca ālayārāmataṁ sakkāyadiṭṭhiyā daḷhasuggahitatañca disvā ‘kiṁ nu kho, kathaṁ nu kho’ti appossukkatāya cittaṁ nami, no dhammadesanāya, sattānaṁ paṭivedhacintanamānasaṁ yevetaṁ.

Yathā, mahārāja, bhisakko sallakatto anekabyādhiparipīḷitaṁ naraṁ upasaṅkamitvā evaṁ cintayati ‘kena nu kho upakkamena katamena vā bhesajjena imassa byādhi vūpasameyyā’ti;

evameva kho, mahārāja, tathāgatassa sabbakilesabyādhiparipīḷitaṁ janaṁ dhammassa ca gambhīranipuṇaduddasaduranubodhasukhumaduppaṭivedhataṁ disvā ‘kiṁ nu kho, kathaṁ nu kho’ti appossukkatāya cittaṁ nami, no dhammadesanāya, sattānaṁ paṭivedhacintanamānasaṁ yevetaṁ.

Yathā, mahārāja, rañño khattiyassa muddhāvasittassa dovārikaanīkaṭṭhapārisajjanegamabhaṭabalaamaccarājaññarājūpajīvine jane disvā evaṁ cittamuppajjeyya ‘kiṁ nu kho, kathaṁ nu kho ime saṅgaṇhissāmī’ti;

evameva kho, mahārāja, tathāgatassa dhammassa gambhīranipuṇaduddasaduranubodhasukhumaduppaṭivedhataṁ sattānañca ālayārāmataṁ sakkāyadiṭṭhiyā daḷhasuggahitatañca disvā ‘kiṁ nu kho, kathaṁ nu kho’ti appossukkatāya cittaṁ nami, no dhammadesanāya, sattānaṁ paṭivedhacintanamānasaṁ yevetaṁ.

Api ca, mahārāja, sabbesaṁ tathāgatānaṁ dhammatā esā, yaṁ brahmunā āyācitā dhammaṁ desenti.

Tattha pana kiṅkāraṇaṁ?

Ye tena samayena manussā tāpasaparibbājakā samaṇabrāhmaṇā, sabbete brahmadevatā honti brahmagarukā brahmaparāyaṇā, tasmā tassa balavato yasavato ñātassa paññātassa uttarassa accuggatassa onamanena sadevako loko onamissati okappessati adhimuccissatīti iminā ca, mahārāja, kāraṇena tathāgatā brahmunā āyācitā dhammaṁ desenti.

Yathā, mahārāja, koci rājā vā rājamahāmatto vā yassa onamati apacitiṁ karoti, balavatarassa tassa onamanena avasesā janatā onamati apacitiṁ karoti;

evameva kho, mahārāja, brahme onamite tathāgatānaṁ sadevako loko onamissati, pūjitapūjako, mahārāja, loko, tasmā so brahmā sabbesaṁ tathāgatānaṁ āyācati dhammadesanāya, tena ca kāraṇena tathāgatā brahmunā āyācitā dhammaṁ desentī”ti.

“Sādhu, bhante nāgasena, sunibbeṭhito pañho, atibhadrakaṁ veyyākaraṇaṁ, evametaṁ tathā sampaṭicchāmī”ti.

Dhammadesanāya appossukkapañho dasamo.