sutta » kn » mil » Milindapañha

Anumānapañha

Buddhavagga

3. Gihipabbajitasammāpaṭipattipañha

“Bhante nāgasena, bhāsitampetaṁ bhagavatā—

‘gihino vāhaṁ, bhikkhave, pabbajitassa vā sammāpaṭipattiṁ vaṇṇemi, gihī vā, bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṁ dhammaṁ kusalan’ti.

Yadi, bhante nāgasena, gihī odātavasano kāmabhogī puttadārasambādhasayanaṁ ajjhāvasanto kāsikacandanaṁ paccanubhonto mālāgandhavilepanaṁ dhārento jātarūparajataṁ sādiyanto maṇikuṇḍalavicittamoḷibaddho sammāpaṭipanno ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ, pabbajitopi bhaṇḍukāsāvavatthavasano parapiṇḍamajjhupagato catūsu sīlakkhandhesu sammāparipūrakārī diyaḍḍhesu sikkhāpadasatesu samādāya vattanto terasasu dhutaguṇesu anavasesaṁ vattanto sammāpaṭipanno ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.

Tattha, bhante, ko viseso gihino vā pabbajitassa vā?

Aphalaṁ hoti tapokammaṁ, niratthakā pabbajjā.

Vañjhā sikkhāpadagopanā, moghaṁ dhutaguṇasamādānaṁ, kiṁ tattha dukkhamanuciṇṇena, nanu nāma sukheneva sukhaṁ adhigantabban”ti.

“Bhāsitampetaṁ, mahārāja, bhagavatā—

‘gihino vāhaṁ, bhikkhave, pabbajitassa vā sammāpaṭipattiṁ vaṇṇemi, gihī vā, bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṁ dhammaṁ kusalan’ti.

Evametaṁ, mahārāja, sammāpaṭipannova seṭṭho, pabbajitopi, mahārāja, ‘pabbajitomhī’ti na sammā paṭipajjeyya, atha kho so ārakāva sāmaññā, ārakāva brahmaññā, pageva gihī odātavasano.

Gihīpi, mahārāja, sammāpaṭipanno ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ, pabbajitopi, mahārāja, sammāpaṭipanno ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.

Api ca kho, mahārāja, pabbajitova sāmaññassa issaro adhipati;

pabbajjā, mahārāja, bahuguṇā anekaguṇā appamāṇaguṇā, na sakkā pabbajjāya guṇaṁ parimāṇaṁ kātuṁ.

Yathā, mahārāja, kāmadadassa maṇiratanassa na sakkā dhanena aggho parimāṇaṁ kātuṁ ‘ettakaṁ maṇiratanassa mūlan’ti;

evameva kho, mahārāja, pabbajjā bahuguṇā anekaguṇā appamāṇaguṇā, na sakkā pabbajjāya guṇaṁ parimāṇaṁ kātuṁ.

Yathā vā pana, mahārāja, mahāsamudde ūmiyo na sakkā parimāṇaṁ kātuṁ ‘ettakā mahāsamudde ūmiyo’ti;

evameva kho, mahārāja, pabbajjā bahuguṇā anekaguṇā appamāṇaguṇā, na sakkā pabbajjāya guṇaṁ parimāṇaṁ kātuṁ.

Pabbajitassa, mahārāja, yaṁ kiñci karaṇīyaṁ, sabbaṁ taṁ khippameva samijjhati no cirarattāya.

Kiṁ kāraṇā?

Pabbajito, mahārāja, appiccho hoti santuṭṭho pavivitto asaṁsaṭṭho āraddhavīriyo nirālayo aniketo paripuṇṇasīlo sallekhitācāro dhutappaṭipattikusalo hoti, taṁ kāraṇā pabbajitassa yaṁ kiñci karaṇīyaṁ, sabbaṁ taṁ khippameva samijjhati no cirarattāya.

Yathā, mahārāja, niggaṇṭhisamasudhotaujuvimalanārāco susajjito sammā vahati;

evameva kho, mahārāja, pabbajitassa yaṁ kiñci karaṇīyaṁ, sabbaṁ taṁ khippameva samijjhati no cirarattāyā”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Gihipabbajitasammāpaṭipattipañho tatiyo.