sutta » kn » mil » Milindapañha

Anumānapañha

Buddhavagga

5. Hīnāyāvattanapañha

“Bhante nāgasena, mahantaṁ idaṁ tathāgatasāsanaṁ sāraṁ varaṁ seṭṭhaṁ pavaraṁ anupamaṁ parisuddhaṁ vimalaṁ paṇḍaraṁ anavajjaṁ, na yuttaṁ gihiṁ tāvatakaṁ pabbajetuṁ, gihīyeva ekasmiṁ phale vinetvā yadā apunarāvattī hoti tadā so pabbājetabbo.

Kiṁ kāraṇā?

Ime dujjanā tāva tattha sāsane visuddhe pabbajitvā paṭinivattitvā hīnāyāvattanti, tesaṁ paccāgamanena ayaṁ mahājano evaṁ vicinteti ‘tucchakaṁ vata bho etaṁ samaṇassa gotamassa sāsanaṁ bhavissati, yaṁ ime paṭinivattantī’ti, idamettha kāraṇan”ti.

“Yathā, mahārāja, taḷāko bhaveyya sampuṇṇasucivimalasītalasalilo, atha yo koci kiliṭṭho malakaddamagato taṁ taḷākaṁ gantvā anahāyitvā kiliṭṭhova paṭinivatteyya, tattha, mahārāja, katamaṁ jano garaheyya kiliṭṭhaṁ vā taḷākaṁ vā”ti?

“Kiliṭṭhaṁ, bhante, jano garaheyya ‘ayaṁ taḷākaṁ gantvā anahāyitvā kiliṭṭhova paṭinivatto, kiṁ imaṁ anahāyitukāmaṁ taḷāko sayaṁ nahāpessati, ko doso taḷākassā’”ti.

“Evameva kho, mahārāja, tathāgato vimuttivarasalilasampuṇṇaṁ saddhammavarataḷākaṁ māpesi ‘ye keci kilesamalakiliṭṭhā sacetanā budhā, te idha nahāyitvā sabbakilese pavāhayissantī’ti.

Yadi koci taṁ saddhammavarataḷākaṁ gantvā anahāyitvā sakilesova paṭinivattitvā hīnāyāvattati taṁyeva jano garahissati ‘ayaṁ jinasāsane pabbajitvā tattha patiṭṭhaṁ alabhitvā hīnāyāvatto, kiṁ imaṁ appaṭipajjantaṁ jinasāsanaṁ sayaṁ bodhessati, ko doso jinasāsanassā’ti?

Yathā vā pana, mahārāja, puriso paramabyādhito roguppattikusalaṁ amoghadhuvasiddhakammaṁ bhisakkaṁ sallakattaṁ disvā atikicchāpetvā sabyādhikova paṭinivatteyya, tattha katamaṁ jano garaheyya āturaṁ vā bhisakkaṁ vā”ti?

“Āturaṁ, bhante, jano garaheyya ‘ayaṁ roguppattikusalaṁ amoghadhuvasiddhakammaṁ bhisakkaṁ sallakattaṁ disvā atikicchāpetvā sabyādhikova paṭinivatto, kiṁ imaṁ atikicchāpentaṁ bhisakko sayaṁ tikicchissati, ko doso bhisakkassā’”ti?

“Evameva kho, mahārāja, tathāgato antosāsanasamugge kevalaṁ sakalakilesabyādhivūpasamanasamatthaṁ amatosadhaṁ pakkhipi, ‘ye keci kilesabyādhipīḷitā sacetanā budhā, te imaṁ amatosadhaṁ pivitvā sabbakilesabyādhiṁ vūpasamessantī’ti.

Yadi koci taṁ amatosadhaṁ apivitvā sakilesova paṭinivattitvā hīnāyāvattati, taṁyeva jano garahissati ‘ayaṁ jinasāsane pabbajitvā tattha patiṭṭhaṁ alabhitvā hīnāyāvatto, kiṁ imaṁ appaṭipajjantaṁ jinasāsanaṁ sayaṁ bodhessati, ko doso jinasāsanassā’ti?

Yathā vā pana, mahārāja, chāto puriso mahatimahāpuññabhattaparivesanaṁ gantvā taṁ bhattaṁ abhuñjitvā chātova paṭinivatteyya, tattha katamaṁ jano garaheyya chātaṁ vā puññabhattaṁ vā”ti?

“Chātaṁ, bhante, jano garaheyya ‘ayaṁ khudāpīḷito puññabhattaṁ paṭilabhitvā abhuñjitvā chātova paṭinivatto, kiṁ imassa abhuñjantassa bhojanaṁ sayaṁ mukhaṁ pavisissati, ko doso bhojanassā’”ti?

“Evameva kho, mahārāja, tathāgato antosāsanasamugge paramapavaraṁ santaṁ sivaṁ paṇītaṁ amataṁ paramamadhuraṁ kāyagatāsatibhojanaṁ ṭhapesi ‘ye keci kilesachātajjhattā taṇhāparetamānasā sacetanā budhā, te imaṁ bhojanaṁ bhuñjitvā kāmarūpārūpabhavesu sabbaṁ taṇhamapanessantī’ti.

Yadi koci taṁ bhojanaṁ abhuñjitvā taṇhāsitova paṭinivattitvā hīnāyāvattati, taññeva jano garahissati ‘ayaṁ jinasāsane pabbajitvā tattha patiṭṭhaṁ alabhitvā hīnāyāvatto, kiṁ imaṁ appaṭipajjantaṁ jinasāsanaṁ sayaṁ bodhessasi, ko doso jinasāsanassā’ti?

Yadi, mahārāja, tathāgato gihiṁyeva ekasmiṁ phale vinītaṁ pabbājeyya, na nāmāyaṁ pabbajjā kilesappahānāya visuddhiyā vā, natthi pabbajjāya karaṇīyaṁ.

Yathā, mahārāja, puriso anekasatena kammena taḷākaṁ khaṇāpetvā parisāya evamanussāveyya ‘mā me, bhonto, keci saṅkiliṭṭhā imaṁ taḷākaṁ otaratha, pavāhitarajojallā parisuddhā vimalamaṭṭhā imaṁ taḷākaṁ otarathā’ti.

Api nu kho, mahārāja, tesaṁ pavāhitarajojallānaṁ parisuddhānaṁ vimalamaṭṭhānaṁ tena taḷākena karaṇīyaṁ bhaveyyā”ti?

“Na hi, bhante, yassatthāya te taṁ taḷākaṁ upagaccheyyuṁ, taṁ aññatreva tesaṁ kataṁ karaṇīyaṁ, kiṁ tesaṁ tena taḷākenā”ti?

“Evameva kho, mahārāja, yadi tathāgato gihiṁyeva ekasmiṁ phale vinītaṁ pabbājeyya, tattheva tesaṁ kataṁ karaṇīyaṁ, kiṁ tesaṁ pabbajjāya.

Yathā vā pana, mahārāja, sabhāvaisibhattiko sutamantapadadharo atakkiko roguppattikusalo amoghadhuvasiddhakammo bhisakko sallakatto sabbarogūpasamabhesajjaṁ sannipātetvā parisāya evamanussāveyya ‘mā kho, bhonto, keci sabyādhikā mama santike upagacchatha, abyādhikā arogā mama santike upagacchathā’ti.

Api nu kho, mahārāja, tesaṁ abyādhikānaṁ arogānaṁ paripuṇṇānaṁ udaggānaṁ tena bhisakkena karaṇīyaṁ bhaveyyā”ti?

“Na hi, bhante, yassatthāya te taṁ bhisakkaṁ sallakattaṁ upagaccheyyuṁ, taṁ aññatreva tesaṁ kataṁ karaṇīyaṁ, kiṁ tesaṁ tena bhisakkenā”ti?

“Evameva kho, mahārāja, yadi tathāgato gihiṁyeva ekasmiṁ phale vinītaṁ pabbājeyya, tattheva tesaṁ kataṁ karaṇīyaṁ, kiṁ tesaṁ pabbajjāya?

Yathā vā pana, mahārāja, koci puriso anekathālipākasataṁ bhojanaṁ paṭiyādāpetvā parisāya evamanussāveyya ‘mā me, bhonto, keci chātā imaṁ parivesanaṁ upagacchatha, subhuttā tittā suhitā dhātā pīṇitā paripuṇṇā imaṁ parivesanaṁ upagacchathā’ti.

Api nu kho, mahārāja, tesaṁ bhuttāvīnaṁ tittānaṁ suhitānaṁ dhātānaṁ pīṇitānaṁ paripuṇṇānaṁ tena bhojanena karaṇīyaṁ bhaveyyā”ti?

“Na hi, bhante, yassatthāya te taṁ parivesanaṁ upagaccheyyuṁ, taṁ aññatreva tesaṁ kataṁ karaṇīyaṁ, kiṁ tesaṁ tāya parivesanāyā”ti?

“Evameva kho, mahārāja, yadi tathāgato gihiṁyeva ekasmiṁ phale vinītaṁ pabbājeyya, tattheva tesaṁ kataṁ karaṇīyaṁ, kiṁ tesaṁ pabbajjāya?

Api ca, mahārāja, ye hīnāyāvattanti, te jinasāsanassa pañca atuliye guṇe dassenti.

Katame pañca?

Bhūmimahantabhāvaṁ dassenti, parisuddhavimalabhāvaṁ dassenti, pāpehi asaṁvāsiyabhāvaṁ dassenti, duppaṭivedhabhāvaṁ dassenti, bahusaṁvararakkhiyabhāvaṁ dassenti.

Kathaṁ bhūmimahantabhāvaṁ dassenti?

Yathā, mahārāja, puriso adhano hīnajacco nibbiseso buddhiparihīno mahārajjaṁ paṭilabhitvā na cirasseva paripatati paridhaṁsati parihāyati yasato, na sakkoti issariyaṁ sandhāretuṁ.

Kiṅkāraṇaṁ?

Mahantattā issariyassa.

Evameva kho, mahārāja, ye keci nibbisesā akatapuññā buddhiparihīnā jinasāsane pabbajanti, te taṁ pabbajjaṁ pavaruttamaṁ sandhāretuṁ avisahantā na cirasseva jinasāsanā paripatitvā paridhaṁsitvā parihāyitvā hīnāyāvattanti, na sakkonti jinasāsanaṁ sandhāretuṁ.

Kiṅkāraṇaṁ?

Mahantattā jinasāsanabhūmiyā.

Evaṁ bhūmimahantabhāvaṁ dassenti.

Kathaṁ parisuddhavimalabhāvaṁ dassenti?

Yathā, mahārāja, vāri pokkharapatte vikirati vidhamati vidhaṁseti, na ṭhānamupagacchati nūpalimpati.

Kiṅkāraṇaṁ?

Parisuddhavimalattā padumassa.

Evameva kho, mahārāja, ye keci saṭhā kūṭā vaṅkā kuṭilā visamadiṭṭhino jinasāsane pabbajanti, te parisuddhavimalanikkaṇṭakapaṇḍaravarappavarasāsanato na cirasseva vikiritvā vidhamitvā vidhaṁsetvā asaṇṭhahitvā anupalimpitvā hīnāyāvattanti.

Kiṅkāraṇaṁ?

Parisuddhavimalattā jinasāsanassa.

Evaṁ parisuddhavimalabhāvaṁ dassenti.

Kathaṁ pāpehi asaṁvāsiyabhāvaṁ dassenti?

Yathā, mahārāja, mahāsamuddo na matena kuṇapena saṁvasati, yaṁ hoti mahāsamudde mataṁ kuṇapaṁ, taṁ khippameva tīraṁ upaneti thalaṁ vā ussāreti.

Kiṅkāraṇaṁ?

Mahābhūtānaṁ bhavanattā mahāsamuddassa.

Evameva kho, mahārāja, ye keci pāpakā asaṁvutā ahirikā akiriyā osannavīriyā kusītā kiliṭṭhā dujjanā manussā jinasāsane pabbajanti, te na cirasseva jinasāsanato arahantavimalakhīṇāsavamahābhūtabhavanato nikkhamitvā asaṁvasitvā hīnāyāvattanti.

Kiṅkāraṇaṁ?

Pāpehi asaṁvāsiyattā jinasāsanassa.

Evaṁ pāpehi asaṁvāsiyabhāvaṁ dassenti.

Kathaṁ duppaṭivedhabhāvaṁ dassenti?

Yathā, mahārāja, ye keci achekā asikkhitā asippino mativippahīnā issāsā vālaggavedhaṁ avisahantā vigaḷanti pakkamanti.

Kiṅkāraṇaṁ?

Saṇhasukhumaduppaṭivedhattā vālaggassa.

Evameva kho, mahārāja, ye keci duppaññā jaḷā eḷamūgā mūḷhā dandhagatikā janā jinasāsane pabbajanti, te taṁ paramasaṇhasukhumacatusaccappaṭivedhaṁ paṭivijjhituṁ avisahantā jinasāsanā vigaḷitvā pakkamitvā na cirasseva hīnāyāvattanti.

Kiṅkāraṇaṁ?

Paramasaṇhasukhumaduppaṭivedhatāya saccānaṁ.

Evaṁ duppaṭivedhabhāvaṁ dassenti.

Kathaṁ bahusaṁvararakkhiyabhāvaṁ dassenti?

Yathā, mahārāja, kocideva puriso mahatimahāyuddhabhūmimupagato parasenāya disāvidisāhi samantā parivārito sattihatthaṁ janamupentaṁ disvā bhīto osakkati paṭinivattati palāyati.

Kiṅkāraṇaṁ?

Bahuvidhayuddhamukharakkhaṇabhayā.

Evameva kho, mahārāja, ye keci pāpakā asaṁvutā ahirikā akiriyā akkhantī capalā calitā ittarā bālajanā jinasāsane pabbajanti, te bahuvidhaṁ sikkhāpadaṁ parirakkhituṁ avisahantā osakkitvā paṭinivattitvā palāyitvā na cirasseva hīnāyāvattanti.

Kiṅkāraṇaṁ?

Bahuvidhasaṁvararakkhiyabhāvattā jinasāsanassa.

Evaṁ bahuvidhasaṁvararakkhiyabhāvaṁ dassenti.

Thalajuttamepi, mahārāja, vassikāgumbe kimividdhāni pupphāni honti, tāni aṅkurāni saṅkuṭitāni antarāyeva paripatanti, na ca tesu paripatitesu vassikāgumbo hīḷito nāma hoti.

Yāni tattha ṭhitāni pupphāni, tāni sammā gandhena disāvidisaṁ abhibyāpenti.

Evameva kho, mahārāja, ye te jinasāsane pabbajitvā hīnāyāvattanti, te jinasāsane kimividdhāni vassikāpupphāni viya vaṇṇagandharahitā nibbaṇṇākārasīlā abhabbā vepullāya, na ca tesaṁ hīnāyāvattanena jinasāsanaṁ hīḷitaṁ nāma hoti.

Ye tattha ṭhitā bhikkhū, te sadevakaṁ lokaṁ sīlavaragandhena abhibyāpenti.

Sālīnampi, mahārāja, nirātaṅkānaṁ lohitakānaṁ antare karumbhakaṁ nāma sālijāti uppajjitvā antarā yeva vinassati, na ca tassā vinaṭṭhattā lohitakasālī hīḷitā nāma honti.

Ye tattha ṭhitā sālī, te rājūpabhogā honti.

Evameva kho, mahārāja, ye te jinasāsane pabbajitvā hīnāyāvattanti, te lohitakasālīnamantare karumbhakā viya jinasāsane na vaḍḍhitvā vepullataṁ na pāpuṇitvā antarāyeva hīnāyāvattanti, na ca tesaṁ hīnāyāvattanena jinasāsanaṁ hīḷitaṁ nāma hoti.

Ye tattha ṭhitā bhikkhū te arahattassa anucchavikā honti.

Kāmadadassāpi, mahārāja, maṇiratanassa ekadesaṁ kakkasaṁ uppajjati, na ca tattha kakkasuppannattā maṇiratanaṁ hīḷitaṁ nāma hoti.

Yaṁ tattha parisuddhaṁ maṇiratanassa, taṁ janassa hāsakaraṁ hoti.

Evameva kho, mahārāja, ye te jinasāsane pabbajitvā hīnāyāvattanti, kakkasā te jinasāsane papaṭikā, na ca tesaṁ hīnāyāvattanena jinasāsanaṁ hīḷitaṁ nāma hoti.

Ye tattha ṭhitā bhikkhū, te devamanussānaṁ hāsajanakā honti.

Jātisampannassapi, mahārāja, lohitacandanassa ekadesaṁ pūtikaṁ hoti appagandhaṁ.

Na tena lohitacandanaṁ hīḷitaṁ nāma hoti.

Yaṁ tattha apūtikaṁ sugandhaṁ, taṁ samantā vidhūpeti abhibyāpeti.

Evameva kho, mahārāja, ye te jinasāsane pabbajitvā hīnāyāvattanti, te lohitacandanasārantare pūtikadesamiva chaḍḍanīyā jinasāsane, na ca tesaṁ hīnāyāvattanena jinasāsanaṁ hīḷitaṁ nāma hoti.

Ye tattha ṭhitā bhikkhū, te sadevakaṁ lokaṁ sīlavaracandanagandhena anulimpayantī”ti.

“Sādhu, bhante nāgasena, tena tena anucchavikena tena tena sadisena kāraṇena niravajjamanupāpitaṁ jinasāsanaṁ seṭṭhabhāvena paridīpitaṁ, hīnāyāvattamānāpi te jinasāsanassa seṭṭhabhāvaṁyeva paridīpentī”ti.

Hīnāyāvattanapañho pañcamo.