sutta » kn » mil » Milindapañha

Anumānapañha

Buddhavagga

7. Abhisamayantarāyakarapañha

“Bhante nāgasena, idha yo koci gihī pārājikaṁ ajjhāpanno bhaveyya, so aparena samayena pabbājeyya, attanāpi so na jāneyya ‘gihipārājikaṁ ajjhāpannosmī’ti, napi tassa añño koci ācikkheyya ‘gihipārājikaṁ ajjhāpannosī’ti.

So ca tathattāya paṭipajjeyya, api nu tassa dhammābhisamayo bhaveyyā”ti?

“Na hi, mahārājā”ti.

“Kena, bhante, kāraṇenā”ti?

“Yo tassa hetu dhammābhisamayāya, so tassa samucchinno, tasmā dhammābhisamayo na bhavatī”ti.

“Bhante nāgasena, tumhe bhaṇatha—

‘jānantassa kukkuccaṁ hoti, kukkucce sati āvaraṇaṁ hoti, āvaṭe citte dhammābhisamayo na hotī’ti.

Imassa pana ajānantassa akukkuccajātassa santacittassa viharato kena kāraṇena dhammābhisamayo na hoti, visamena visameneso pañho gacchati, cintetvā visajjethā”ti.

“Ruhati, mahārāja, sukaṭṭhe sukalale maṇḍakhette sāradaṁ sukhasayitaṁ bījan”ti?

“Āma, bhante”ti.

“Api nu, mahārāja, taññeva bījaṁ ghanaselasilātale ruheyyā”ti?

“Na hi, bhante”ti.

“Kissa pana, mahārāja, taññeva bījaṁ kalale ruhati, kissa ghanasele na ruhatī”ti?

“Natthi, bhante, tassa bījassa ruhanāya ghanasele hetu, ahetunā bījaṁ na ruhatī”ti.

“Evameva kho, mahārāja, yena hetunā tassa dhammābhisamayo bhaveyya, so tassa hetu samucchinno, ahetunā dhammābhisamayo na hoti.

Yathā vā pana, mahārāja, daṇḍaleḍḍulaguḷamuggarā pathaviyā ṭhānamupagacchanti, api nu, mahārāja, teyeva daṇḍaleḍḍulaguḷamuggarā gagane ṭhānamupagacchantī”ti?

“Na hi, bhante”ti.

“Kiṁ panettha, mahārāja, kāraṇaṁ, yena kāraṇena teyeva daṇḍaleḍḍulaguḷamuggarā pathaviyā ṭhānamupagacchanti, kena kāraṇena gagane na tiṭṭhantī”ti?

“Natthi, bhante, tesaṁ daṇḍaleḍḍulaguḷamuggarānaṁ patiṭṭhānāya ākāse hetu, ahetunā na tiṭṭhantī”ti.

“Evameva kho, mahārāja, tassa tena dosena abhisamayahetu samucchinno, hetusamugghāte ahetunā abhisamayo na hotīti.

Yathā vā pana, mahārāja, thale aggi jalati, api nu kho, mahārāja, soyeva aggi udake jalatī”ti?

“Na hi, bhante”ti.

“Kiṁ panettha, mahārāja, kāraṇaṁ, yena kāraṇena soyeva aggi thale jalati, kena kāraṇena udake na jalatī”ti?

“Natthi, bhante, aggissa jalanāya udake hetu, ahetunā na jalatī”ti.

“Evameva kho, mahārāja, tassa tena dosena abhisamayahetu samucchinno, hetusamugghāte ahetunā dhammābhisamayo na hotī”ti.

“Bhante nāgasena, punapetaṁ atthaṁ cintehi, na me tattha cittasaññatti bhavati, ajānantassa asati kukkucce āvaraṇaṁ hotīti, kāraṇena maṁ saññāpehī”ti.

“Api nu, mahārāja, visaṁ halāhalaṁ ajānantena khāyitaṁ jīvitaṁ haratī”ti?

“Āma, bhante”ti.

“Evameva kho, mahārāja, ajānantenapi kataṁ pāpaṁ abhisamayantarāyakaraṁ hoti.

Api nu, mahārāja, aggi ajānitvā akkamantaṁ ḍahatī”ti?

“Āma, bhante”ti.

“Evameva kho, mahārāja, ajānantenapi kataṁ pāpaṁ abhisamayantarāyakaraṁ hoti.

Api nu, mahārāja, ajānantaṁ āsīviso ḍaṁsitvā jīvitaṁ haratī”ti?

“Āma, bhante”ti.

“Evameva kho, mahārāja, ajānantenapi kataṁ pāpaṁ abhisamayantarāyakaraṁ hoti.

Nanu, mahārāja, kāliṅgarājā samaṇakolañño sattaratanaparikiṇṇo hatthiratanamabhiruyha kuladassanāya gacchanto ajānantopi nāsakkhi bodhimaṇḍassa uparito gantuṁ, idamettha, mahārāja, kāraṇaṁ, yena kāraṇena ajānantenapi kataṁ pāpaṁ abhisamayantarāyakaraṁ hotī”ti?

“Jinabhāsitaṁ, bhante nāgasena, kāraṇaṁ na sakkā paṭikkosituṁ, esovetassa attho tathā sampaṭicchāmī”ti.

Abhisamayantarāyakarapañho sattamo.