sutta » kn » mil » Milindapañha

Anumānapañha

Nippapañcavagga

4. Lokenatthibhāvapañha

“Bhante nāgasena, dissanti loke buddhā, dissanti paccekabuddhā, dissanti tathāgatassa sāvakā, dissanti cakkavattirājāno, dissanti padesarājāno, dissanti devamanussā, dissanti sadhanā, dissanti adhanā, dissanti sugatā, dissanti duggatā, dissati purisassa itthiliṅgaṁ pātubhūtaṁ, dissati itthiyā purisaliṅgaṁ pātubhūtaṁ, dissati sukataṁ dukkataṁ kammaṁ, dissanti kalyāṇapāpakānaṁ kammānaṁ vipākūpabhogino sattā, atthi loke sattā aṇḍajā jalābujā saṁsedajā opapātikā, atthi sattā apadā dvipadā catuppadā bahuppadā, atthi loke yakkhā rakkhasā kumbhaṇḍā asurā dānavā gandhabbā petā pisācā, atthi kinnarā mahoragā nāgā supaṇṇā siddhā vijjādharā, atthi hatthī assā gāvo mahiṁsā oṭṭhā gadrabhā ajā eḷakā migā sūkarā sīhā byagghā dīpī acchā kokā taracchā soṇā siṅgālā, atthi bahuvidhā sakuṇā, atthi suvaṇṇaṁ rajataṁ muttā maṇi saṅkho silā pavāḷaṁ lohitaṅko masāragallaṁ veḷuriyo vajiraṁ phalikaṁ kāḷalohaṁ tambalohaṁ vaṭṭalohaṁ kaṁsalohaṁ, atthi khomaṁ koseyyaṁ kappāsikaṁ sāṇaṁ bhaṅgaṁ kambalaṁ, atthi sāli vīhi yavo kaṅgu kudrūso varako godhūmo muggo, māso tilaṁ kulatthaṁ, atthi mūlagandho sāragandho pheggugandho tacagandho pattagandho pupphagandho phalagandho sabbagandho, atthi tiṇalatāgaccharukkhaosadhivanappatinadīpabbatasamuddamacchakacchapā sabbaṁ loke atthi.

Yaṁ, bhante, loke natthi, taṁ me kathehī”ti.

“Tīṇimāni, mahārāja, loke natthi.

Katamāni tīṇi?

Sacetanā vā acetanā vā ajarāmarā loke natthi, saṅkhārānaṁ niccatā natthi, paramatthena sattūpaladdhi natthi, imāni kho, mahārāja, tīṇi loke natthī”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Loke natthibhāvapañho catuttho.