sutta » kn » mil » Milindapañha

Anumānapañha

Nippapañcavagga

6. Kammajādipañha

“Bhante nāgasena, katame ettha kammajā, katame hetujā, katame utujā, katame na kammajā, na hetujā, na utujā”ti?

“Ye keci, mahārāja, sattā sacetanā, sabbe te kammajā;

aggi ca sabbāni ca bījajātāni hetujāni;

pathavī ca pabbatā ca udakañca vāto ca, sabbe te utujā;

ākāso ca nibbānañca ime dve akammajā ahetujā anutujā.

Nibbānaṁ pana, mahārāja, na vattabbaṁ kammajanti vā hetujanti vā utujanti vā uppannanti vā anuppannanti vā uppādanīyanti vā atītanti vā anāgatanti vā paccuppannanti vā cakkhuviññeyyanti vā sotaviññeyyanti vā ghānaviññeyyanti vā jivhāviññeyyanti vā kāyaviññeyyanti vā, api ca, mahārāja, manoviññeyyaṁ nibbānaṁ, yaṁ so sammāpaṭipanno ariyasāvako visuddhena ñāṇena passatī”ti.

“Ramaṇīyo, bhante nāgasena, pañho suvinicchito nissaṁsayo ekantagato, vimati uppacchinnā, tvaṁ gaṇivarapavaramāsajjā”ti.

Kammajādipañho chaṭṭho.