sutta » kn » mil » Milindapañha

Anumānapañha

Nippapañcavagga

8 Anavasesasikkhāpadapañha

“Bhante nāgasena, ye te ahesuṁ tikicchakānaṁ pubbakā ācariyā seyyathidaṁ—

nārado dhammantarī aṅgiraso kapilo kaṇḍaraggi sāmo atulo pubbakaccāyano, sabbepete ācariyā sakiṁyeva roguppattiñca nidānañca sabhāvañca samuṭṭhānañca tikicchañca kiriyañca siddhāsiddhañca sabbaṁ taṁ niravasesaṁ jānitvā ‘imasmiṁ kāye ettakā rogā uppajjissantī’ti ekappahārena kalāpaggāhaṁ karitvā suttaṁ bandhiṁsu, asabbaññuno ete sabbe, kissa pana tathāgato sabbaññū samāno anāgataṁ kiriyaṁ buddhañāṇena jānitvā ‘ettake nāma vatthusmiṁ ettakaṁ nāma sikkhāpadaṁ paññapetabbaṁ bhavissatī’ti paricchinditvā anavasesato sikkhāpadaṁ na paññapesi, uppannuppanne vatthusmiṁ ayase pākaṭe dose vitthārike puthugate ujjhāyantesu manussesu tasmiṁ tasmiṁ kāle sāvakānaṁ sikkhāpadaṁ paññapesī”ti?

“Ñātametaṁ, mahārāja, tathāgatassa ‘imasmiṁ samaye imesu manussesu sādhikaṁ diyaḍḍhasikkhāpadasataṁ paññapetabbaṁ bhavissatī’ti, api ca tathāgatassa evaṁ ahosi ‘sace kho ahaṁ sādhikaṁ diyaḍḍhasikkhāpadasataṁ ekappahāraṁ paññapessāmi, mahājano santāsamāpajjissati “bahukaṁ idha rakkhitabbaṁ, dukkaraṁ vata bho samaṇassa gotamassa sāsane pabbajitun”ti, pabbajitukāmāpi na pabbajissanti, vacanañca me na saddahissanti, asaddahantā te manussā apāyagāmino bhavissanti uppannuppanne vatthusmiṁ dhammadesanāya viññāpetvā pākaṭe dose sikkhāpadaṁ paññapessāmī’”ti.

“Acchariyaṁ, bhante nāgasena, buddhānaṁ, abbhutaṁ, bhante nāgasena, buddhānaṁ, yāva mahantaṁ tathāgatassa sabbaññutañāṇaṁ, evametaṁ, bhante nāgasena, suniddiṭṭho eso attho tathāgatena, ‘bahukaṁ idha sikkhitabban’ti sutvā sattānaṁ santāso uppajjeyya, ekopi jinasāsane na pabbajeyya, evametaṁ tathā sampaṭicchāmī”ti.

Anavasesasikkhāpadapañho aṭṭhamo.