sutta » kn » mil » Milindapañha

Anumānapañha

Nippapañcavagga

9. Sūriyatapanapañha

“Bhante nāgasena, ayaṁ sūriyo sabbakālaṁ kaṭhinaṁ tapati, udāhu kiñcikālaṁ mandaṁ tapatī”ti?

“Sabbakālaṁ, mahārāja, sūriyo kaṭhinaṁ tapati, na kiñcikālaṁ mandaṁ tapatī”ti.

“Yadi, bhante nāgasena, sūriyo sabbakālaṁ kaṭhinaṁ tapati, kissa pana appekadā sūriyo kaṭhinaṁ tapati, appekadā mandaṁ tapatī”ti?

“Cattārome, mahārāja, sūriyassa rogā, yesaṁ aññatarena rogena paṭipīḷito sūriyo mandaṁ tapati.

Katame cattāro?

Abbhaṁ, mahārāja, sūriyassa rogo, tena rogena paṭipīḷito sūriyo mandaṁ tapati.

Mahikā, mahārāja, sūriyassa rogo, tena rogena paṭipīḷito sūriyo mandaṁ tapati.

Megho, mahārāja, sūriyassa rogo, tena rogena paṭipīḷito sūriyo mandaṁ tapati.

Rāhu, mahārāja, sūriyassa rogo, tena rogena paṭipīḷito sūriyo mandaṁ tapati.

Ime kho, mahārāja, cattāro sūriyassa rogā, yesaṁ aññatarena rogena paṭipīḷito sūriyo mandaṁ tapatī”ti.

“Acchariyaṁ, bhante nāgasena, abbhutaṁ, bhante nāgasena, sūriyassapi tāva tejosampannassa rogo uppajjissati, kimaṅgaṁ pana aññesaṁ sattānaṁ, natthi, bhante, esā vibhatti aññassa aññatra tavādisena buddhimatā”ti.

Sūriyatapanapañho navamo.