sutta » kn » mil » Milindapañha

Anumānapañha

Nippapañcavagga

10. Kaṭhinatapanapañha

“Bhante nāgasena, kissa hemante sūriyo kaṭhinaṁ tapati, no tathā gimhe”ti?

“Gimhe, mahārāja, anupahataṁ hoti rajojallaṁ, vātakkhubhitā reṇū gaganānugatā honti, ākāsepi abbhā subahalā honti, mahāvāto ca adhimattaṁ vāyati, te sabbe nānākulā samāyutā sūriyaraṁsiyo pidahanti, tena gimhe sūriyo mandaṁ tapati.

Hemante pana, mahārāja, heṭṭhā pathavī nibbutā hoti, upari mahāmegho upaṭṭhito hoti, upasantaṁ hoti rajojallaṁ, reṇu ca santasantaṁ gagane carati, vigatavalāhako ca hoti ākāso, vāto ca mandamandaṁ vāyati, etesaṁ uparatiyā visuddhā honti sūriyaraṁsiyo, upaghātavimuttassa sūriyassa tāpo ativiya tapati.

Idamettha, mahārāja, kāraṇaṁ, yena kāraṇena sūriyo hemante kaṭhinaṁ tapati, no tathā gimhe”ti.

“Sabbītimutto, bhante, sūriyo kaṭhinaṁ tapati, meghādisahagato kaṭhinaṁ na tapatī”ti.

Kaṭhinatapanapañho dasamo.

Nippapañcavaggo dutiyo.

Imasmiṁ vagge dasa pañhā.