sutta » kn » mil » Milindapañha

Anumānapañha

Vessantaravagga

3. Kusalākusalabalavatarapañha

“Bhante nāgasena, katamaṁ adhimattaṁ balavataraṁ kusalaṁ vā akusalaṁ vā”ti?

“Kusalaṁ, mahārāja, adhimattaṁ balavataraṁ, no tathā akusalan”ti.

“Nāhaṁ, bhante nāgasena, taṁ vacanaṁ sampaṭicchāmi ‘kusalaṁ adhimattaṁ balavataraṁ, no tathā akusalan’ti, dissanti, bhante nāgasena, idha pāṇātipātino adinnādāyino kāmesumicchācārino musāvādino gāmaghātikā panthadūsakā nekatikā vañcanikā, sabbe te tāvatakena pāpena labhanti hatthacchedaṁ pādacchedaṁ hatthapādacchedaṁ kaṇṇacchedaṁ nāsacchedaṁ kaṇṇanāsacchedaṁ bilaṅgathālikaṁ saṅkhamuṇḍikaṁ rāhumukhaṁ jotimālikaṁ hatthapajjotikaṁ erakavattikaṁ cīrakavāsikaṁ eṇeyyakaṁ baḷisamaṁsikaṁ kahāpaṇikaṁ khārāpatacchikaṁ palighaparivattikaṁ palālapīṭhakaṁ tattenapi telena osiñcanaṁ sunakhehipi khādāpanaṁ jīvasūlāropanaṁ asināpi sīsacchedaṁ, keci rattiṁ pāpaṁ katvā rattiṁ yeva vipākaṁ anubhavanti, keci rattiṁ katvā divāyeva anubhavanti, keci divā katvā divāyeva anubhavanti, keci divā katvā rattiṁ yeva anubhavanti, keci dve tayo divase vītivatte anubhavanti, sabbepi te diṭṭheva dhamme vipākaṁ anubhavanti.

Atthi pana, bhante nāgasena, koci ekassa vā dvinnaṁ vā tiṇṇaṁ vā catunnaṁ vā pañcannaṁ vā dasannaṁ vā satassa vā sahassassa vā satasahassassa vā saparivāraṁ dānaṁ datvā diṭṭhadhammikaṁ bhogaṁ vā yasaṁ vā sukhaṁ vā anubhavitā sīlena vā uposathakammena vā”ti?

“Atthi, mahārāja, cattāro purisā dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā diṭṭheva dhamme teneva sarīradehena tidasapure samanuppattā”ti.

“Ko ca ko ca, bhante”ti?

“Mandhātā, mahārāja, rājā, nimi rājā, sādhīno rājā, guttilo ca gandhabbo”ti.

“Bhante nāgasena, anekehi taṁ bhavasahassehi antaritaṁ, dvinnampetaṁ amhākaṁ parokkhaṁ, yadi samatthosi vattamānake bhave bhagavato dharamānakāle kathehī”ti?

“Vattamānakepi, mahārāja, bhave puṇṇako dāso therassa sāriputtassa bhojanaṁ datvā tadaheva seṭṭhiṭṭhānaṁ ajjhupagato, so etarahi puṇṇako seṭṭhīti paññāyi, gopālamātā devī attano kese vikkiṇitvā laddhehi aṭṭhahi kahāpaṇehi therassa mahākaccāyanassa attaṭṭhamakassa piṇḍapātaṁ datvā tadaheva rañño candapajjotassa aggamahesiṭṭhānaṁ pattā.

Suppiyā upāsikā aññatarassa gilānabhikkhuno attano ūrumaṁsena paṭicchādanīyaṁ datvā dutiyadivaseyeva rūḷhavaṇā sañchavī arogā jātā.

Mallikā devī bhagavato ābhidosikaṁ kummāsapiṇḍaṁ datvā tadaheva rañño kosalassa aggamahesī jātā.

Sumano mālākāro aṭṭhahi sumanapupphamuṭṭhīhi bhagavantaṁ pūjetvā taṁ divasaṁyeva mahāsampattiṁ patto.

Ekasāṭako brāhmaṇo uttarasāṭakena bhagavantaṁ pūjetvā taṁ divasaṁ yeva sabbaṭṭhakaṁ labhi, sabbepete, mahārāja, diṭṭhadhammikaṁ bhogañca yasañca anubhaviṁsū”ti.

“Bhante nāgasena, vicinitvā pariyesitvā cha janeyeva addasāsī”ti.

“Āma, mahārājā”ti.

“Tena hi, bhante nāgasena, akusalaṁyeva adhimattaṁ balavataraṁ, no tathā kusalaṁ.

Ahañhi, bhante nāgasena, ekadivasaṁyeva dasapi purise passāmi pāpassa kammassa vipākena sūlesu āropente, vīsampi tiṁsampi cattālīsampi paññāsampi purisasatampi purisasahassampi passāmi pāpassa kammassa vipākena sūlesu āropente.

Nandakulassa, bhante nāgasena, bhaddasālo nāma senāpatiputto ahosi.

Tena ca raññā candaguttena saṅgāmo samupabyūḷho ahosi.

Tasmiṁ kho pana, bhante nāgasena, saṅgāme ubhato balakāye asītikabandharūpāni ahesuṁ, ekasmiṁ kira sīsakabandhe paripāte ekaṁ kabandharūpaṁ uṭṭhahati, sabbepete pāpasseva kammassa vipākena anayabyasanaṁ āpannā.

Imināpi, bhante nāgasena, kāraṇena bhaṇāmi akusalaṁyeva adhimattaṁ balavataraṁ, no tathā kusalanti.

Suyyati, bhante nāgasena, imasmiṁ buddhasāsane kosalena raññā asadisadānaṁ dinnan”ti?

“Āma, mahārāja, suyyatī”ti.

“Api nu kho, bhante nāgasena, kosalarājā taṁ asadisaṁ dānaṁ datvā tatonidānaṁ kañci diṭṭhadhammikaṁ bhogaṁ vā yasaṁ vā sukhaṁ vā paṭilabhī”ti?

“Na hi, mahārājā”ti.

“Yadi, bhante nāgasena, kosalarājā evarūpaṁ anuttaraṁ dānaṁ datvāpi na labhi tatonidānaṁ kañci diṭṭhadhammikaṁ bhogaṁ vā yasaṁ vā sukhaṁ vā, tena hi, bhante nāgasena, akusalaṁyeva adhimattaṁ balavataraṁ, no tathā kusalan”ti.

“Parittattā, mahārāja, akusalaṁ khippaṁ pariṇamati, vipulattā kusalaṁ dīghena kālena pariṇamati, upamāyapi, mahārāja, etaṁ upaparikkhitabbaṁ.

Yathā, mahārāja, aparante janapade kumudabhaṇḍikā nāma dhaññajāti māsalūnā antogehagatā hoti, sālayo chappañcamāsehi pariṇamanti, kiṁ panettha, mahārāja, antaraṁ ko viseso kumudabhaṇḍikāya ca sālīnañcā”ti?

“Parittattā, bhante, kumudabhaṇḍikāya, vipulattā ca sālīnaṁ.

Sālayo, bhante nāgasena, rājārahā rājabhojanaṁ, kumudabhaṇḍikā dāsakammakarānaṁ bhojanan”ti.

“Evameva kho, mahārāja, parittattā akusalaṁ khippaṁ pariṇamati, vipulattā kusalaṁ dīghena kālena pariṇamatī”ti.

“Yaṁ tattha, bhante nāgasena, khippaṁ pariṇamati, taṁ nāma loke adhimattaṁ balavataraṁ, tasmā akusalaṁ balavataraṁ, no tathā kusalaṁ.

Yathā nāma, bhante nāgasena, yo koci yodho mahatimahāyuddhaṁ pavisitvā paṭisattuṁ upakacchake gahetvā ākaḍḍhitvā khippataraṁ sāmino upaneyya, so yodho loke samattho sūro nāma.

Yo ca bhisakko khippaṁ sallaṁ uddharati rogamapaneti, so bhisakko cheko nāma.

Yo gaṇako sīghasīghaṁ gaṇetvā khippaṁ dassayati, so gaṇako cheko nāma.

Yo mallo khippaṁ paṭimallaṁ ukkhipitvā uttānakaṁ pāteti, so mallo samattho sūro nāma.

Evameva kho, bhante nāgasena, yaṁ khippaṁ pariṇamati kusalaṁ vā akusalaṁ vā, taṁ loke adhimattaṁ balavataran”ti.

“Ubhayampi taṁ, mahārāja, kammaṁ samparāyavedanīyameva, api ca kho akusalaṁ sāvajjatāya khaṇena diṭṭhadhammavedanīyaṁ hoti, pubbakehi, mahārāja, khattiyehi ṭhapito eso niyamo ‘yo pāṇaṁ hanati, so daṇḍāraho … yo adinnaṁ ādiyati … yo paradāraṁ gacchati … yo musā bhaṇati … yo gāmaṁ ghāteti … yo panthaṁ dūseti … yo nikatiṁ karoti … yo vañcanaṁ karoti, so daṇḍāraho vadhitabbo chettabbo bhettabbo hantabbo’ti.

Taṁ te upādāya vicinitvā vicinitvā daṇḍenti vadhenti chindanti bhindanti hananti ca, api nu, mahārāja, atthi kehici ṭhapito niyamo ‘yo dānaṁ vā deti, sīlaṁ vā rakkhati, uposathakammaṁ vā karoti, tassa dhanaṁ vā yasaṁ vā dātabban’ti;

api nu taṁ vicinitvā vicinitvā dhanaṁ vā yasaṁ vā denti, corassa katakammassa vadhabandhanaṁ viyā”ti?

“Na hi, bhante”ti.

“Yadi, mahārāja, dāyakānaṁ vicinitvā vicinitvā dhanaṁ vā yasaṁ vā dadeyyuṁ, kusalampi diṭṭhadhammavedanīyaṁ bhaveyya, yasmā ca kho, mahārāja, dāyake na vicinanti ‘dhanaṁ vā yasaṁ vā dassāmā’ti, tasmā kusalaṁ na diṭṭhadhammavedanīyaṁ.

Iminā, mahārāja, kāraṇena akusalaṁ diṭṭhadhammavedanīyaṁ, samparāyeva so adhimattaṁ balavataraṁ vedanaṁ vedayatī”ti.

“Sādhu, bhante nāgasena, tavādisena buddhimantena vinā neso pañho sunibbeṭhiyo, lokikaṁ, bhante nāgasena, lokuttarena viññāpitan”ti.

Kusalākusalabalavatarapañho tatiyo.