sutta » kn » mil » Milindapañha

Anumānapañha

Vessantaravagga

7. Cetiyapāṭihāriyapañha

“Bhante nāgasena, sabbesaṁ parinibbutānaṁ cetiye pāṭihīraṁ hoti, udāhu ekaccānaṁyeva hotī”ti?

“Ekaccānaṁ, mahārāja, hoti, ekaccānaṁ na hotī”ti.

“Katamesaṁ, bhante, hoti, katamesaṁ na hotī”ti?

“Tiṇṇannaṁ, mahārāja, aññatarassa adhiṭṭhānā parinibbutassa cetiye pāṭihīraṁ hoti.

Katamesaṁ tiṇṇannaṁ?

Idha, mahārāja, arahā devamanussānaṁ anukampāya tiṭṭhantova adhiṭṭhāti ‘evaṁnāma cetiye pāṭihīraṁ hotū’ti, tassa adhiṭṭhānavasena cetiye pāṭihīraṁ hoti, evaṁ arahato adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṁ hoti.

Puna caparaṁ, mahārāja, devatā manussānaṁ anukampāya parinibbutassa cetiye pāṭihīraṁ dassenti ‘iminā pāṭihīrena saddhammo niccasampaggahito bhavissati, manussā ca pasannā kusalena abhivaḍḍhissantī’ti, evaṁ devatānaṁ adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṁ hoti.

Puna caparaṁ, mahārāja, itthī vā puriso vā saddho pasanno paṇḍito byatto medhāvī buddhisampanno yoniso cintayitvā gandhaṁ vā mālaṁ vā dussaṁ vā aññataraṁ vā kiñci adhiṭṭhahitvā cetiye ukkhipati ‘evaṁnāma hotū’ti, tassapi adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṁ hoti, evaṁ manussānaṁ adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṁ hoti.

Imesaṁ kho, mahārāja, tiṇṇannaṁ aññatarassa adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṁ hoti.

Yadi, mahārāja, tesaṁ adhiṭṭhānaṁ na hoti, khīṇāsavassapi chaḷabhiññassa cetovasippattassa cetiye pāṭihīraṁ na hoti, asatipi, mahārāja, pāṭihīre caritaṁ disvā suparisuddhaṁ okappetabbaṁ niṭṭhaṁ gantabbaṁ saddahitabbaṁ ‘suparinibbuto ayaṁ buddhaputto’”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Cetiyapāṭihāriyapañho sattamo.