sutta » kn » mil » Milindapañha

Anumānapañha

Vessantaravagga

9. Ekantasukhanibbānapañha

“Bhante nāgasena, kiṁ ekantasukhaṁ nibbānaṁ, udāhu dukkhena missan”ti?

“Ekantasukhaṁ, mahārāja, nibbānaṁ, dukkhena amissan”ti.

“Na mayaṁ taṁ, bhante nāgasena, vacanaṁ saddahāma ‘ekantasukhaṁ nibbānan’ti, evamettha mayaṁ, bhante nāgasena, paccema ‘nibbānaṁ dukkhena missan’ti, kāraṇañcettha upalabhāma ‘nibbānaṁ dukkhena missan’ti.

Katamaṁ ettha kāraṇaṁ?

Ye te, bhante nāgasena, nibbānaṁ pariyesanti, tesaṁ dissati kāyassa ca cittassa ca ātāpo paritāpo ṭhānacaṅkamanisajjāsayanāhārapariggaho middhassa ca uparodho āyatanānañca paṭipīḷanaṁ dhanadhaññapiyañātimittappajahanaṁ.

Ye keci loke sukhitā sukhasamappitā, te sabbepi pañcahi kāmaguṇehi āyatane ramenti brūhenti, manāpikamanāpikabahuvidhasubhanimittena rūpena cakkhuṁ ramenti brūhenti, manāpikamanāpikagītavāditabahuvidhasubhanimittena saddena sotaṁ ramenti brūhenti, manāpikamanāpikapupphaphalapattatacamūlasārabahuvidhasubhanimittena gandhena ghānaṁ ramenti brūhenti, manāpikamanāpikakhajjabhojjaleyyapeyyasāyanīyabahuvidhasubhanimittena rasena jivhaṁ ramenti brūhenti, manāpikamanāpikasaṇhasukhumamudumaddavabahuvidhasubhanimittena phassena kāyaṁ ramenti brūhenti, manāpikamanāpikakalyāṇapāpakasubhāsubhabahuvidhavitakkamanasikārena manaṁ ramenti brūhenti.

Tumhe taṁ cakkhusotaghānajivhākāyamanobrūhanaṁ hanatha upahanatha, chindatha upacchindatha, rundhatha uparundhatha.

Tena kāyopi paritapati, cittampi paritapati, kāye paritatte kāyikadukkhavedanaṁ vediyati, citte paritatte cetasikadukkhavedanaṁ vedayati.

Nanu māgaṇḍiyopi paribbājako bhagavantaṁ garahamāno evamāha ‘bhūnahu samaṇo gotamo’ti.

Idamettha kāraṇaṁ, yenāhaṁ kāraṇena brūmi ‘nibbānaṁ dukkhena missan’”ti.

“Na hi, mahārāja, nibbānaṁ dukkhena missaṁ, ekantasukhaṁ nibbānaṁ.

Yaṁ pana tvaṁ, mahārāja, brūsi ‘nibbānaṁ dukkhan’ti, netaṁ dukkhaṁ nibbānaṁ nāma, nibbānassa pana sacchikiriyāya pubbabhāgo eso, nibbānapariyesanaṁ etaṁ, ekantasukhaṁyeva, mahārāja, nibbānaṁ, na dukkhena missaṁ.

Ettha kāraṇaṁ vadāmi.

Atthi, mahārāja, rājūnaṁ rajjasukhaṁ nāmā”ti?

“Āma, bhante, atthi rājūnaṁ rajjasukhan”ti.

“Api nu kho taṁ, mahārāja, rajjasukhaṁ dukkhena missan”ti?

“Na hi, bhante”ti.

“Kissa pana te, mahārāja, rājāno paccante kupite tesaṁ paccantanissitānaṁ paṭisedhāya amaccehi pariṇāyakehi bhaṭehi balatthehi parivutā pavāsaṁ gantvā ḍaṁsamakasavātātapapaṭipīḷitā samavisame paridhāvanti, mahāyuddhañca karonti, jīvitasaṁsayañca pāpuṇantī”ti?

“Netaṁ, bhante nāgasena, rajjasukhaṁ nāma, rajjasukhassa pariyesanāya pubbabhāgo eso, dukkhena, bhante nāgasena, rājāno rajjaṁ pariyesitvā rajjasukhaṁ anubhavanti, evaṁ, bhante nāgasena, rajjasukhaṁ dukkhena amissaṁ, aññaṁ taṁ rajjasukhaṁ, aññaṁ dukkhan”ti.

“Evameva kho, mahārāja, ekantasukhaṁ nibbānaṁ, na dukkhena missaṁ.

Ye pana taṁ nibbānaṁ pariyesanti, te kāyañca cittañca ātāpetvā ṭhānacaṅkamanisajjāsayanāhāraṁ pariggahetvā middhaṁ uparundhitvā āyatanāni paṭipīḷetvā kāyañca jīvitañca pariccajitvā dukkhena nibbānaṁ pariyesitvā ekantasukhaṁ nibbānaṁ anubhavanti, nihatapaccāmittā viya rājāno rajjasukhaṁ.

Evaṁ, mahārāja, ekantasukhaṁ nibbānaṁ, na dukkhena missaṁ, aññaṁ nibbānaṁ, aññaṁ dukkhanti.

Aparampi, mahārāja, uttariṁ kāraṇaṁ suṇohi ekantasukhaṁ nibbānaṁ, na dukkhena missaṁ, aññaṁ dukkhaṁ, aññaṁ nibbānanti.

Atthi, mahārāja, ācariyānaṁ sippavantānaṁ sippasukhaṁ nāmā”ti?

“Āma, bhante, atthi ācariyānaṁ sippavantānaṁ sippasukhan”ti.

“Api nu kho taṁ, mahārāja, sippasukhaṁ dukkhena missan”ti?

“Na hi, bhante”ti.

“Kissa pana te, mahārāja, ācariyā ācariyānaṁ abhivādanapaccuṭṭhānena udakāharaṇagharasammajjanadantakaṭṭhamukhodakānuppadānena ucchiṭṭhapaṭiggahaṇaucchādananahāpanapādaparikammena sakacittaṁ nikkhipitvā paracittānuvattanena dukkhaseyyāya visamabhojanena kāyaṁ ātāpentī”ti?

“Netaṁ, bhante nāgasena, sippasukhaṁ nāma, sippapariyesanāya pubbabhāgo eso, dukkhena, bhante nāgasena, ācariyā sippaṁ pariyesitvā sippasukhaṁ anubhavanti, evaṁ, bhante nāgasena, sippasukhaṁ dukkhena amissaṁ, aññaṁ taṁ sippasukhaṁ, aññaṁ dukkhan”ti.

“Evameva kho, mahārāja, ekantasukhaṁ nibbānaṁ, na dukkhena missaṁ.

Ye pana taṁ nibbānaṁ pariyesanti, te kāyañca cittañca ātāpetvā ṭhānacaṅkamanisajjāsayanāhāraṁ pariggahetvā middhaṁ uparundhitvā āyatanāni paṭipīḷetvā kāyañca jīvitañca pariccajitvā dukkhena nibbānaṁ pariyesitvā ekantasukhaṁ nibbānaṁ anubhavanti, ācariyā viya sippasukhaṁ.

Evaṁ, mahārāja, ekantasukhaṁ nibbānaṁ, na dukkhena missaṁ, aññaṁ dukkhaṁ, aññaṁ nibbānan”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Ekantasukhanibbānapañho navamo.