sutta » kn » mil » Milindapañha

Anumānavagga

1. Anumānapañha

Atha kho milindo rājā yenāyasmā nāgaseno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ nāgasenaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho milindo rājā ñātukāmo sotukāmo dhāretukāmo ñāṇālokaṁ daṭṭhukāmo aññāṇaṁ bhinditukāmo ñāṇālokaṁ uppādetukāmo avijjandhakāraṁ nāsetukāmo adhimattaṁ dhitiñca ussāhañca satiñca sampajaññañca upaṭṭhapetvā āyasmantaṁ nāgasenaṁ etadavoca—

“bhante nāgasena, kiṁ pana buddho tayā diṭṭho”ti.

“Na hi, mahārājā”ti.

“Kiṁ pana te ācariyehi buddho diṭṭho”ti?

“Na hi, mahārājā”ti.

“Bhante nāgasena, na kira tayā buddho diṭṭho, nāpi kira te ācariyehi buddho diṭṭho.

Tena hi, bhante nāgasena, natthi buddho, na hettha buddho paññāyatī”ti.

“Atthi pana te, mahārāja, pubbakā khattiyā, ye te tava khattiyavaṁsassa pubbaṅgamā”ti?

“Āma, bhante.

Ko saṁsayo, atthi pubbakā khattiyā, ye mama khattiyavaṁsassa pubbaṅgamā”ti.

“Diṭṭhapubbā tayā, mahārāja, pubbakā khattiyā”ti?

“Na hi, bhante”ti.

“Ye pana taṁ, mahārāja, anusāsanti purohitā senāpatino akkhadassā mahāmattā, tehi pubbakā khattiyā diṭṭhapubbā”ti?

“Na hi, bhante”ti.

“Yadi pana te, mahārāja, pubbakā khattiyā na diṭṭhā, nāpi kira te anusāsakehi pubbakā khattiyā diṭṭhā, tena hi natthi pubbakā khattiyā, na hettha pubbakā khattiyā paññāyantī”ti.

“Dissanti, bhante nāgasena, pubbakānaṁ khattiyānaṁ anubhūtāni paribhogabhaṇḍāni.

Seyyathidaṁ—

setacchattaṁ uṇhīsaṁ pādukā vālabījanī khaggaratanaṁ mahārahāni ca sayanāni.

Yehi mayaṁ jāneyyāma saddaheyyāma ‘atthi pubbakā khattiyā’”ti.

“Evameva kho, mahārāja, mayampetaṁ bhagavantaṁ jāneyyāma saddaheyyāma.

Atthi taṁ kāraṇaṁ, yena mayaṁ kāraṇena jāneyyāma saddaheyyāma ‘atthi so bhagavā’ti.

Katamaṁ taṁ kāraṇaṁ?

Atthi kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena anubhūtāni paribhogabhaṇḍāni.

Seyyathidaṁ—

cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, yehi sadevako loko jānāti saddahati ‘atthi so bhagavā’ti.

Iminā, mahārāja, kāraṇena iminā hetunā iminā nayena iminā anumānena ñātabbo ‘atthi so bhagavā’ti.

‘Bahū jane tārayitvā,

nibbuto upadhikkhaye;

Anumānena ñātabbaṁ,

atthi so dvipaduttamo’”ti.

“Bhante nāgasena, opammaṁ karohī”ti.

“Yathā, mahārāja, nagaravaḍḍhakī nagaraṁ māpetukāmo paṭhamaṁ tāva samaṁ anunnatamanonataṁ asakkharapāsāṇaṁ nirupaddavamanavajjaṁ ramaṇīyaṁ bhūmibhāgaṁ anuviloketvā yaṁ tattha visamaṁ, taṁ samaṁ kārāpetvā khāṇukaṇṭakaṁ visodhāpetvā tattha nagaraṁ māpeyya sobhanaṁ vibhattaṁ bhāgaso mitaṁ ukkiṇṇaparikhāpākāraṁ daḷhagopuraṭṭālakoṭṭakaṁ puthucaccaracatukkasandhisiṅghāṭakaṁ sucisamatalarājamaggaṁ suvibhattaantarāpaṇaṁ ārāmuyyānataḷākapokkharaṇiudapānasampannaṁ bahuvidhadevaṭṭhānappaṭimaṇḍitaṁ sabbadosavirahitaṁ, so tasmiṁ nagare sabbathā vepullattaṁ patte aññaṁ desaṁ upagaccheyya, atha taṁ nagaraṁ aparena samayena iddhaṁ bhaveyya phītaṁ subhikkhaṁ khemaṁ samiddhaṁ sivaṁ anītikaṁ nirupaddavaṁ nānājanasamākulaṁ, puthū khattiyā brāhmaṇā vessā suddā hatthārohā assārohā rathikā pattikā dhanuggahā tharuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā vammino yodhino dāsikaputtā bhaṭiputtā mallakā gaṇakā āḷārikā sūdā kappakā nahāpakā cundā mālākārā suvaṇṇakārā sajjhukārā sīsakārā tipukārā lohakārā vaṭṭakārā ayokārā maṇikārā pesakārā kumbhakārā veṇukārā loṇakārā cammakārā rathakārā dantakārā rajjukārā kocchakārā suttakārā vilīvakārā dhanukārā jiyakārā usukārā cittakārā raṅgakārā rajakā tantavāyā tunnavāyā heraññikā dussikā gandhikā tiṇahārakā kaṭṭhahārakā bhatakā paṇṇikā phalikā mūlikā odanikā pūvikā macchikā maṁsikā majjikā naṭakā naccakā laṅghakā indajālikā vetālikā mallā chavaḍāhakā pupphachaḍḍakā venā nesādā gaṇikā lāsikā kumbhadāsiyo sakkayavanacīnavilātā ujjenakā bhārukacchakā kāsikosalā parantakā māgadhakā sāketakā soreyyakā pāveyyakā koṭumbaramāthurakā alasandakasmīragandhārā taṁ nagaraṁ vāsāya upagatā nānāvisayino janā navaṁ suvibhattaṁ adosamanavajjaṁ ramaṇīyaṁ taṁ nagaraṁ passitvā anumānena jānanti ‘cheko vata bho so nagaravaḍḍhakī, yo imassa nagarassa māpetā’ti.

Evameva kho, mahārāja, so bhagavā asamo asamasamo appaṭisamo asadiso atulo asaṅkhyeyyo appameyyo aparimeyyo amitaguṇo guṇapāramippatto anantadhiti anantatejo anantavīriyo anantabalo buddhabalapāramiṁ gato sasenamāraṁ parājetvā diṭṭhijālaṁ padāletvā avijjaṁ khepetvā vijjaṁ uppādetvā dhammukkaṁ dhārayitvā sabbaññutaṁ pāpuṇitvā vijitasaṅgāmo dhammanagaraṁ māpesi.

Bhagavato kho, mahārāja, dhammanagaraṁ sīlapākāraṁ hiriparikhaṁ ñāṇadvārakoṭṭhakaṁ vīriyaaṭṭālakaṁ saddhāesikaṁ satidovārikaṁ paññāpāsādaṁ suttantacaccaraṁ abhidhammasiṅghāṭakaṁ vinayavinicchayaṁ satipaṭṭhānavīthikaṁ, tassa kho pana, mahārāja, satipaṭṭhānavīthiyaṁ evarūpā āpaṇā pasāritā honti.

Seyyathidaṁ—

pupphāpaṇaṁ gandhāpaṇaṁ phalāpaṇaṁ agadāpaṇaṁ osadhāpaṇaṁ amatāpaṇaṁ ratanāpaṇaṁ sabbāpaṇan”ti.

“Bhante nāgasena, katamaṁ buddhassa bhagavato pupphāpaṇan”ti?

“Atthi kho pana, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ārammaṇavibhattiyo akkhātā.

Seyyathidaṁ—

aniccasaññā dukkhasaññā anattasaññā asubhasaññā ādīnavasaññā pahānasaññā virāgasaññā nirodhasaññā sabbaloke anabhiratisaññā sabbasaṅkhāresu aniccasaññā ānāpānassati uddhumātakasaññā vinīlakasaññā vipubbakasaññā vicchiddakasaññā vikkhāyitakasaññā vikkhittakasaññā hatavikkhittakasaññā lohitakasaññā puḷavakasaññā aṭṭhikasaññā mettāsaññā karuṇāsaññā muditāsaññā upekkhāsaññā maraṇānussati kāyagatāsati, ime kho, mahārāja, buddhena bhagavatā ārammaṇavibhattiyo akkhātā.

Tattha yo koci jarāmaraṇā muccitukāmo, so tesu aññataraṁ ārammaṇaṁ gaṇhāti, tena ārammaṇena rāgā vimuccati, dosā vimuccati, mohā vimuccati, mānato vimuccati, diṭṭhito vimuccati, saṁsāraṁ tarati, taṇhāsotaṁ nivāreti, tividhaṁ malaṁ visodheti, sabbakilese upahantvā amalaṁ virajaṁ suddhaṁ paṇḍaraṁ ajātiṁ ajaraṁ amaraṁ sukhaṁ sītibhūtaṁ abhayaṁ nagaruttamaṁ nibbānanagaraṁ pavisitvā arahatte cittaṁ vimoceti, idaṁ vuccati, mahārāja, ‘bhagavato pupphāpaṇan’ti.

‘Kammamūlaṁ gahetvāna,

āpaṇaṁ upagacchatha;

Ārammaṇaṁ kiṇitvāna,

tato muccatha muttiyā’”ti.

“Bhante nāgasena, katamaṁ buddhassa bhagavato gandhāpaṇan”ti?

“Atthi kho pana, mahārāja, tena bhagavatā sīlavibhattiyo akkhātā, yena sīlagandhena anulittā bhagavato puttā sadevakaṁ lokaṁ sīlagandhena dhūpenti sampadhūpenti, disampi anudisampi anuvātampi paṭivātampi vāyanti ativāyanti, pharitvā tiṭṭhanti.

Katamā tā sīlavibhattiyo?

Saraṇasīlaṁ pañcaṅgasīlaṁ aṭṭhaṅgasīlaṁ dasaṅgasīlaṁ pañcuddesapariyāpannaṁ pātimokkhasaṁvarasīlaṁ.

Idaṁ vuccati, mahārāja, ‘bhagavato gandhāpaṇan’ti.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena—

‘Na pupphagandho paṭivātameti,

Na candanaṁ taggaramallikā vā;

Satañca gandho paṭivātameti,

Sabbā disā sappuriso pavāyati.

Candanaṁ tagaraṁ vāpi,

uppalaṁ atha vassikī;

Etesaṁ gandhajātānaṁ,

sīlagandho anuttaro.

Appamatto ayaṁ gandho,

yvāyaṁ tagaracandanaṁ;

Yo ca sīlavataṁ gandho,

vāti devesu uttamo’”ti.

“Bhante nāgasena, katamaṁ buddhassa bhagavato phalāpaṇan”ti?

“Phalāni kho, mahārāja, bhagavatā akkhātāni.

Seyyathidaṁ—

sotāpattiphalaṁ sakadāgāmiphalaṁ anāgāmiphalaṁ arahattaphalaṁ suññataphalasamāpatti animittaphalasamāpatti appaṇihitaphalasamāpatti.

Tattha yo koci yaṁ phalaṁ icchati, so kammamūlaṁ datvā patthitaṁ phalaṁ kiṇāti.

Yadi sotāpattiphalaṁ, yadi sakadāgāmiphalaṁ, yadi anāgāmiphalaṁ, yadi arahattaphalaṁ, yadi suññataphalasamāpattiṁ, yadi animittaphalasamāpattiṁ, yadi appaṇihitaphalasamāpattiṁ.

Yathā, mahārāja, kassaci purisassa dhuvaphalo ambo bhaveyya, so na tāva tato phalāni pāteti, yāva kayikā na āgacchanti, anuppatte pana kayike mūlaṁ gahetvā evaṁ ācikkhati ‘ambho purisa, eso kho dhuvaphalo ambo, tato yaṁ icchasi, ettakaṁ phalaṁ gaṇhāhi salāṭukaṁ vā dovilaṁ vā kesikaṁ vā āmaṁ vā pakkaṁ vā’ti, so tena attanā dinnamūlena yadi salāṭukaṁ icchati, salāṭukaṁ gaṇhāti, yadi dovilaṁ icchati, dovilaṁ gaṇhāti, yadi kesikaṁ icchati, kesikaṁ gaṇhāti, yadi āmakaṁ icchati, āmakaṁ gaṇhāti, yadi pakkaṁ icchati, pakkaṁ gaṇhāti.

Evameva kho, mahārāja, yo yaṁ phalaṁ icchati, so kammamūlaṁ datvā patthitaṁ phalaṁ gaṇhāti, yadi sotāpattiphalaṁ …pe…

yadi appaṇihitaphalasamāpattiṁ, idaṁ vuccati, mahārāja, ‘bhagavato phalāpaṇan’ti.

‘Kammamūlaṁ janā datvā,

gaṇhanti amatapphalaṁ;

Tena te sukhitā honti,

ye kītā amatapphalan’”ti.

“Bhante nāgasena, katamaṁ buddhassa bhagavato agadāpaṇan”ti?

“Agadāni kho, mahārāja, bhagavatā akkhātāni, yehi agadehi so bhagavā sadevakaṁ lokaṁ kilesavisato parimoceti.

Katamāni pana tāni agadāni?

Yānimāni, mahārāja, bhagavatā cattāri ariyasaccāni akkhātāni.

Seyyathidaṁ—

dukkhaṁ ariyasaccaṁ dukkhasamudayaṁ ariyasaccaṁ dukkhanirodhaṁ ariyasaccaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ, tattha ye keci aññāpekkhā catusaccaṁ dhammaṁ suṇanti, te jātiyā parimuccanti, jarāya parimuccanti, maraṇā parimuccanti, sokaparidevadukkhadomanassupāyāsehi parimuccanti, idaṁ vuccati, mahārāja, ‘bhagavato agadāpaṇan’ti.

‘Ye keci agadā loke,

visānaṁ paṭibāhakā;

Dhammāgadasamaṁ natthi,

etaṁ pivatha bhikkhavo’”ti.

“Bhante nāgasena, katamaṁ buddhassa bhagavato osadhāpaṇan”ti?

“Osadhāni kho, mahārāja, bhagavatā akkhātāni, yehi osadhehi so bhagavā devamanusse tikicchati.

Seyyathidaṁ—

cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, etehi osadhehi bhagavā micchādiṭṭhiṁ vireceti, micchāsaṅkappaṁ vireceti, micchāvācaṁ vireceti, micchākammantaṁ vireceti, micchāājīvaṁ vireceti, micchāvāyāmaṁ vireceti, micchāsatiṁ vireceti, micchāsamādhiṁ vireceti, lobhavamanaṁ kāreti, dosavamanaṁ kāreti, mohavamanaṁ kāreti, mānavamanaṁ kāreti, diṭṭhivamanaṁ kāreti, vicikicchāvamanaṁ kāreti, uddhaccavamanaṁ kāreti, thinamiddhavamanaṁ kāreti, ahirikānottappavamanaṁ kāreti, sabbakilesavamanaṁ kāreti, idaṁ vuccati, mahārāja, ‘bhagavato osadhāpaṇan’ti.

‘Ye keci osadhā loke,

vijjanti vividhā bahū;

Dhammosadhasamaṁ natthi,

etaṁ pivatha bhikkhavo.

Dhammosadhaṁ pivitvāna,

ajarāmaraṇā siyuṁ;

Bhāvayitvā ca passitvā,

nibbutā upadhikkhaye’”ti.

“Bhante nāgasena, katamaṁ buddhassa bhagavato amatāpaṇan”ti?

“Amataṁ kho, mahārāja, bhagavatā akkhātaṁ, yena amatena so bhagavā sadevakaṁ lokaṁ abhisiñci, yena amatena abhisittā devamanussā jātijarābyādhimaraṇasokaparidevadukkhadomanassupāyāsehi parimucciṁsu.

Katamaṁ taṁ amataṁ?

Yadidaṁ kāyagatāsati.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena ‘amataṁ te, bhikkhave, paribhuñjanti, ye kāyagatāsatiṁ paribhuñjantī’ti.

Idaṁ vuccati, mahārāja, ‘bhagavato amatāpaṇan’ti.

‘Byādhitaṁ janataṁ disvā,

Amatāpaṇaṁ pasārayi;

Kammena taṁ kiṇitvāna,

Amataṁ ādetha bhikkhavo’”ti.

“Bhante nāgasena, katamaṁ buddhassa bhagavato ratanāpaṇan”ti?

“Ratanāni kho, mahārāja, bhagavatā akkhātāni, yehi ratanehi vibhūsitā bhagavato puttā sadevakaṁ lokaṁ virocanti obhāsenti pabhāsenti jalanti pajjalanti uddhaṁ adho tiriyaṁ ālokaṁ dassenti.

Katamāni tāni ratanāni?

Sīlaratanaṁ samādhiratanaṁ paññāratanaṁ vimuttiratanaṁ vimuttiñāṇadassanaratanaṁ paṭisambhidāratanaṁ bojjhaṅgaratanaṁ.

Katamaṁ, mahārāja, bhagavato sīlaratanaṁ?

Pātimokkhasaṁvarasīlaṁ indriyasaṁvarasīlaṁ ājīvapārisuddhisīlaṁ paccayasannissitasīlaṁ cūḷasīlaṁ majjhimasīlaṁ mahāsīlaṁ maggasīlaṁ phalasīlaṁ.

Sīlaratanena kho, mahārāja, vibhūsitassa puggalassa sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā pihayati pattheti, sīlaratanapiḷandho kho, mahārāja, bhikkhu disampi anudisampi uddhampi adhopi tiriyampi virocati ativirocati, heṭṭhato avīciṁ uparito bhavaggaṁ upādāya etthantare sabbaratanāni atikkamitvā abhibhavitvā ajjhottharitvā tiṭṭhati, evarūpāni kho, mahārāja, sīlaratanāni bhagavato ratanāpaṇe pasāritāni, idaṁ vuccati, mahārāja, ‘bhagavato sīlaratanan’ti.

‘Evarūpāni sīlāni,

santi buddhassa āpaṇe;

Kammena taṁ kiṇitvāna,

ratanaṁ vo piḷandhathā’ti.

Katamaṁ, mahārāja, bhagavato samādhiratanaṁ?

Savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi, suññato samādhi, animitto samādhi, appaṇihito samādhi.

Samādhiratanaṁ kho, mahārāja, piḷandhassa bhikkhuno ye te kāmavitakkabyāpādavitakkavihiṁsāvitakkamānuddhaccadiṭṭhivicikicchākilesavatthūni vividhāni ca kuvitakkāni, te sabbe samādhiṁ āsajja vikiranti vidhamanti viddhaṁsanti na saṇṭhanti na upalimpanti.

Yathā, mahārāja, vāri pokkharapatte vikirati vidhamati viddhaṁsati na saṇṭhāti na upalimpati.

Taṁ kissa hetu?

Parisuddhattā padumassa.

Evameva kho, mahārāja, samādhiratanaṁ piḷandhassa bhikkhuno ye te kāmavitakkabyāpādavitakkavihiṁsāvitakkamānuddhaccadiṭṭhivicikicchākilesavatthūni vividhāni ca kuvitakkāni, te sabbe samādhiṁ āsajja vikiranti vidhamanti viddhaṁsanti na saṇṭhanti na upalimpanti.

Taṁ kissa hetu?

Parisuddhattā samādhissa.

Idaṁ vuccati, mahārāja, ‘bhagavato samādhiratanan’ti, evarūpāni kho, mahārāja, samādhiratanāni bhagavato ratanāpaṇe pasāritāni.

‘Samādhiratanamālassa,

kuvitakkā na jāyare;

Na ca vikkhipate cittaṁ,

etaṁ tumhe piḷandhathā’ti.

Katamaṁ, mahārāja, bhagavato paññāratanaṁ?

Yāya, mahārāja, paññāya ariyasāvako ‘idaṁ kusalan’ti yathābhūtaṁ pajānāti, ‘idaṁ akusalan’ti yathābhūtaṁ pajānāti, ‘idaṁ sāvajjaṁ, idaṁ anavajjaṁ, idaṁ sevitabbaṁ, idaṁ na sevitabbaṁ, idaṁ hīnaṁ, idaṁ paṇītaṁ, idaṁ kaṇhaṁ, idaṁ sukkaṁ, idaṁ kaṇhasukkasappaṭibhāgan’ti yathābhūtaṁ pajānāti, ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.

Idaṁ vuccati, mahārāja, ‘bhagavato paññāratanan’ti.

‘Paññāratanamālassa,

na ciraṁ vattate bhavo;

Khippaṁ phasseti amataṁ,

na ca so rocate bhave’ti.

Katamaṁ, mahārāja, bhagavato vimuttiratanaṁ?

Vimuttiratanaṁ kho, mahārāja, arahattaṁ vuccati, arahattaṁ patto kho, mahārāja, bhikkhu ‘vimuttiratanaṁ piḷandho’ti vuccati.

Yathā, mahārāja, puriso muttākalāpamaṇikalāpapavāḷakalāpābharaṇappaṭimaṇḍito agalutagaratālīsakalohitacandanānulittagatto nāgapunnāgasālasalaḷacampakayūthikātimuttakapāṭaluppalavassikamallikāvicitto sesajane atikkamitvā virocati ativirocati obhāsati pabhāsati sampabhāsati jalati pajjalati abhibhavati ajjhottharati mālāgandharatanābharaṇehi;

evameva kho, mahārāja, arahattaṁ patto khīṇāsavo vimuttiratanapiḷandho upādāyupādāya vimuttānaṁ bhikkhūnaṁ atikkamitvā samatikkamitvā virocati ativirocati obhāsati pabhāsati sampabhāsati jalati pajjalati abhibhavati ajjhottharati vimuttiyā.

Taṁ kissa hetu?

Aggaṁ, mahārāja, etaṁ piḷandhanaṁ sabbapiḷandhanānaṁ, yadidaṁ vimuttipiḷandhanaṁ.

Idaṁ vuccati, mahārāja, ‘bhagavato vimuttiratanan’ti.

‘Maṇimālādharaṁ geha,

jano sāmiṁ udikkhati;

Vimuttiratanamālantu,

udikkhanti sadevakā’ti.

Katamaṁ, mahārāja, bhagavato vimuttiñāṇadassanaratanaṁ?

Paccavekkhaṇañāṇaṁ, mahārāja, bhagavato vimuttiñāṇadassanaratananti vuccati, yena ñāṇena ariyasāvako maggaphalanibbānāni pahīnakilesāvasiṭṭhakilese ca paccavekkhati.

‘Yena ñāṇena bujjhanti,

ariyā katakiccataṁ;

Taṁ ñāṇaratanaṁ laddhuṁ,

vāyametha jinorasā’ti.

Katamaṁ, mahārāja, bhagavato paṭisambhidāratanaṁ?

Catasso kho, mahārāja, paṭisambhidāyo atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidāti.

Imehi kho, mahārāja, catūhi paṭisambhidāratanehi samalaṅkato bhikkhu yaṁ yaṁ parisaṁ upasaṅkamati, yadi khattiyaparisaṁ, yadi brāhmaṇaparisaṁ, yadi gahapatiparisaṁ, yadi samaṇaparisaṁ, visārado upasaṅkamati amaṅkubhūto abhīru acchambhī anutrāsī vigatalomahaṁso parisaṁ upasaṅkamati.

Yathā, mahārāja, yodho saṅgāmasūro sannaddhapañcāvudho acchambhito saṅgāmaṁ otarati, ‘sace amittā dūre bhavissanti usunā pātayissāmi, tato orato bhavissanti sattiyā paharissāmi, tato orato bhavissanti kaṇayena paharissāmi, upagataṁ santaṁ maṇḍalaggena dvidhā chindissāmi, kāyūpagataṁ churikāya vinivijjhissāmī’ti;

evameva kho, mahārāja, catupaṭisambhidāratanamaṇḍito bhikkhu acchambhito parisaṁ upasaṅkamati.

‘Yo koci maṁ atthapaṭisambhide pañhaṁ pucchissati, tassa atthena atthaṁ kathayissāmi, kāraṇena kāraṇaṁ kathayissāmi, hetunā hetuṁ kathayissāmi, nayena nayaṁ kathayissāmi, nissaṁsayaṁ karissāmi, vimatiṁ vivecessāmi, tosayissāmi pañhaveyyākaraṇena.

Yo koci maṁ dhammapaṭisambhide pañhaṁ pucchissati, tassa dhammena dhammaṁ kathayissāmi, amatena amataṁ kathayissāmi, asaṅkhatena asaṅkhataṁ kathayissāmi, nibbānena nibbānaṁ kathayissāmi, suññatena suññataṁ kathayissāmi, animittena animittaṁ kathayissāmi, appaṇihitena appaṇihitaṁ kathayissāmi, anejena anejaṁ kathayissāmi, nissaṁsayaṁ karissāmi, vimatiṁ vivecessāmi, tosayissāmi pañhaveyyākaraṇena.

Yo koci maṁ niruttipaṭisambhide pañhaṁ pucchissati, tassa niruttiyā niruttiṁ kathayissāmi, padena padaṁ kathayissāmi, anupadena anupadaṁ kathayissāmi, akkharena akkharaṁ kathayissāmi, sandhiyā sandhiṁ kathayissāmi, byañjanena byañjanaṁ kathayissāmi, anubyañjanena anubyañjanaṁ kathayissāmi, vaṇṇena vaṇṇaṁ kathayissāmi, sarena saraṁ kathayissāmi, paññattiyā paññattiṁ kathayissāmi, vohārena vohāraṁ kathayissāmi, nissaṁsayaṁ karissāmi, vimatiṁ vivecessāmi, tosayissāmi pañhaveyyākaraṇena.

Yo koci maṁ paṭibhānapaṭisambhide pañhaṁ pucchissati, tassa paṭibhānena paṭibhānaṁ kathayissāmi, opammena opammaṁ kathayissāmi, lakkhaṇena lakkhaṇaṁ kathayissāmi, rasena rasaṁ kathayissāmi, nissaṁsayaṁ karissāmi, vimatiṁ vivecessāmi, tosayissāmi pañhaveyyākaraṇenā’ti.

Idaṁ vuccati, mahārāja, ‘bhagavato paṭisambhidāratanan’ti.

‘Paṭisambhidā kiṇitvāna,

Ñāṇena phassayeyya yo;

Acchambhito anubbiggo,

Atirocati sadevake’ti.

Katamaṁ, mahārāja, bhagavato bojjhaṅgaratanaṁ?

Sattime, mahārāja, bojjhaṅgā, satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo.

Imehi kho, mahārāja, sattahi bojjhaṅgaratanehi paṭimaṇḍito bhikkhu sabbaṁ tamaṁ abhibhuyya sadevakaṁ lokaṁ obhāseti pabhāseti ālokaṁ janeti.

Idaṁ vuccati, mahārāja, ‘bhagavato bojjhaṅgaratanan’ti.

‘Bojjhaṅgaratanamālassa,

uṭṭhahanti sadevakā;

Kammena taṁ kiṇitvāna,

ratanaṁ vo piḷandhathā’”ti.

“Bhante nāgasena, katamaṁ buddhassa bhagavato sabbāpaṇan”ti?

“Sabbāpaṇaṁ kho, mahārāja, bhagavato navaṅgaṁ buddhavacanaṁ sārīrikāni pāribhogikāni cetiyāni saṅgharatanañca.

Sabbāpaṇe, mahārāja, bhagavatā jātisampatti pasāritā, bhogasampatti pasāritā, āyusampatti pasāritā, ārogyasampatti pasāritā, vaṇṇasampatti pasāritā, paññāsampatti pasāritā, mānusikasampatti pasāritā, dibbasampatti pasāritā, nibbānasampatti pasāritā.

Tattha ye taṁ taṁ sampattiṁ icchanti, te kammamūlaṁ datvā patthitapatthitaṁ sampattiṁ kiṇanti, keci sīlasamādānena kiṇanti, keci uposathakammena kiṇanti, appamattakenapi kammamūlena upādāyupādāya sampattiyo paṭilabhanti.

Yathā, mahārāja, āpaṇikassa āpaṇe tilamuggamāse parittakenapi taṇḍulamuggamāsena appakenapi mūlena upādāyupādāya gaṇhanti;

evameva kho, mahārāja, bhagavato sabbāpaṇe appamattakenapi kammamūlena upādāyupādāya sampattiyo paṭilabhanti.

Idaṁ vuccati, mahārāja, ‘bhagavato sabbāpaṇan’ti.

‘Āyu arogatā vaṇṇaṁ,

saggaṁ uccākulīnatā;

Asaṅkhatañca amataṁ,

atthi sabbāpaṇe jine.

Appena bahukenāpi,

kammamūlena gayhati;

Kiṇitvā saddhāmūlena,

samiddhā hotha bhikkhavo’ti.

Bhagavato kho, mahārāja, dhammanagare evarūpā janā paṭivasanti, suttantikā venayikā ābhidhammikā dhammakathikā jātakabhāṇakā dīghabhāṇakā majjhimabhāṇakā saṁyuttabhāṇakā aṅguttarabhāṇakā khuddakabhāṇakā sīlasampannā samādhisampannā paññāsampannā bojjhaṅgabhāvanāratā vipassakā sadatthamanuyuttā āraññikā rukkhamūlikā abbhokāsikā palālapuñjikā sosānikā nesajjikā paṭipannakā phalaṭṭhā sekkhā phalasamaṅgino sotāpannā sakadāgāmino anāgāmino arahanto tevijjā chaḷabhiññā iddhimanto paññāya pāramiṅgatā satipaṭṭhānasammappadhānaiddhipādaindriyabalabojjhaṅgamaggavarajhānavimokkharūpārūpasantasukhasamāpattikusalā, tehi arahantehi ākulaṁ samākulaṁ ākiṇṇaṁ samākiṇṇaṁ naḷavanasaravanamiva dhammanagaraṁ ahosi.

Bhavatīha—

‘Vītarāgā vītadosā,

vītamohā anāsavā;

Vītataṇhā anādānā,

dhammanagare vasanti te.

Āraññikā dhutadharā,

jhāyino lūkhacīvarā;

Vivekābhiratā dhīrā,

dhammanagare vasanti te.

Nesajjikā santhatikā,

athopi ṭhānacaṅkamā;

Paṁsukūladharā sabbe,

dhammanagare vasanti te.

Ticīvaradharā santā,

cammakhaṇḍacatutthakā;

Ratā ekāsane viññū,

dhammanagare vasanti te.

Appicchā nipakā dhīrā,

appāhārā alolupā;

Lābhālābhena santuṭṭhā,

dhammanagare vasanti te.

Jhāyī jhānaratā dhīrā,

santacittā samāhitā;

Ākiñcaññaṁ patthayānā,

dhammanagare vasanti te.

Paṭipannā phalaṭṭhā ca,

sekkhā phalasamaṅgino;

Āsīsakā uttamatthaṁ,

dhammanagare vasanti te.

Sotāpannā ca vimalā,

sakadāgāmino ca ye;

Anāgāmī ca arahanto,

dhammanagare vasanti te.

Satipaṭṭhānakusalā,

bojjhaṅgabhāvanāratā;

Vipassakā dhammadharā,

dhammanagare vasanti te.

Iddhipādesu kusalā,

samādhibhāvanāratā;

Sammappadhānānuyuttā,

dhammanagare vasanti te.

Abhiññāpāramippattā,

pettike gocare ratā;

Antalikkhamhi caraṇā,

dhammanagare vasanti te.

Okkhittacakkhū mitabhāṇī,

guttadvārā susaṁvutā;

Sudantā uttame damme,

dhammanagare vasanti te.

Tevijjā chaḷabhiññā ca,

Iddhiyā pāramiṁ gatā;

Paññāya pāramippattā,

Dhammanagare vasanti te’ti.

Ye kho te, mahārāja, bhikkhū aparimitañāṇavaradharā asaṅgā atulaguṇā atulayasā atulabalā atulatejā dhammacakkānuppavattakā paññāpāramiṁ gatā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare <b>‘dhammasenāpatino’</b>ti vuccanti.

Ye pana te, mahārāja, bhikkhū iddhimanto adhigatappaṭisambhidāpattavesārajjā gaganacarā durāsadā duppasahā anālambacarā sasāgaramahidharapathavikampakā candasūriyaparimajjakā vikubbanādhiṭṭhānābhinīhārakusalā iddhiyā pāramiṁ gatā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare <b>‘purohitā’</b>ti vuccanti.

Ye pana te, mahārāja, bhikkhū dhutaṅgamanugatā appicchā santuṭṭhā viññattimanesanajigucchakā piṇḍāya sapadānacārino bhamarāva gandhamanughāyitvā pavisanti vivittakānanaṁ, kāye ca jīvite ca nirapekkhā arahattamanuppattā dhutaṅgaguṇe agganikkhittā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare <b>‘akkhadassā’</b>ti vuccanti.

Ye pana te, mahārāja, bhikkhū parisuddhā vimalā nikkilesā cutūpapātakusalā dibbacakkhumhi pāramiṁ gatā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare <b>‘nagarajotakā’</b>ti vuccanti.

Ye pana te, mahārāja, bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā sithiladhanitadīgharassagarukalahukakkharaparicchedakusalā navaṅgasāsanadharā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare <b>‘dhammarakkhā’</b>ti vuccanti.

Ye pana te, mahārāja, bhikkhū vinayaññū vinayakovidā ṭhānāṭṭhānakusalā āpattānāpattigarukalahukasatekicchaatekicchavuṭṭhānadesanāniggahapaṭikammaosāraṇanissāraṇapaṭisāraṇakusalā vinaye pāramiṁ gatā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare <b>‘rūparakkhā’</b>ti vuccanti.

Ye pana te, mahārāja, bhikkhū vimuttivarakusumamālabaddhā varapavaramahagghaseṭṭhabhāvamanuppattā bahujanakantamabhipatthitā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare <b>‘pupphāpaṇikā’</b>ti vuccanti.

Ye pana te, mahārāja, bhikkhū catusaccābhisamayappaṭividdhā diṭṭhasaccā viññātasāsanā catūsu sāmaññaphalesu tiṇṇavicikicchā paṭiladdhaphalasukhā aññesampi paṭipannānaṁ te phale saṁvibhajanti, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare <b>‘phalāpaṇikā’</b>ti vuccanti.

Ye pana te, mahārāja, bhikkhū sīlasaṁvaragandhamanulittā anekavidhabahuguṇadharā kilesamaladuggandhavidhamakā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare <b>‘gandhāpaṇikā’</b>ti vuccanti.

Ye pana te, mahārāja, bhikkhū dhammakāmā piyasamudāhārā abhidhamme abhivinaye uḷārapāmojjā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi dhammavararasaṁ pivanti, kāyena vācāya manasā dhammavararasamogāḷhā adhimattapaṭibhānā dhammesu dhammesanappaṭipannā ito vā tato vā yattha yattha appicchakathā santuṭṭhikathā pavivekakathā asaṁsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, tattha tattha gantvā taṁ taṁ kathārasaṁ pivanti, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare <b>‘soṇḍā pipāsā’</b>ti vuccanti.

Ye pana te, mahārāja, bhikkhū pubbarattāpararattaṁ jāgariyānuyogamanuyuttā nisajjaṭṭhānacaṅkamehi rattindivaṁ vītināmenti, bhāvanānuyogamanuyuttā kilesapaṭibāhanāya sadatthappasutā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare <b>‘nagaraguttikā’</b>ti vuccanti.

Ye pana te, mahārāja, bhikkhū navaṅgaṁ buddhavacanaṁ atthato ca byañjanato ca nayato ca kāraṇato ca hetuto ca udāharaṇato ca vācenti anuvācenti bhāsanti anubhāsanti, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare <b>‘dhammāpaṇikā’</b>ti vuccanti.

Ye pana te, mahārāja, bhikkhū dhammaratanabhogena āgamapariyattisutabhogena bhogino dhanino niddiṭṭhasarabyañjanalakkhaṇappaṭivedhā viññū pharaṇā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare <b>‘dhammaseṭṭhino’</b>ti vuccanti.

Ye pana te, mahārāja, bhikkhū uḷāradesanāpaṭivedhā pariciṇṇārammaṇavibhattiniddesā sikkhāguṇapāramippattā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare <b>‘vissutadhammikā’</b>ti vuccanti.

Evaṁ suvibhattaṁ kho, mahārāja, bhagavato dhammanagaraṁ evaṁ sumāpitaṁ evaṁ suvihitaṁ evaṁ suparipūritaṁ evaṁ suvavatthāpitaṁ evaṁ surakkhitaṁ evaṁ sugopitaṁ evaṁ duppasayhaṁ paccatthikehi paccāmittehi, iminā, mahārāja, kāraṇena iminā hetunā iminā nayena iminā anumānena ñātabbaṁ atthi so bhagavāti.

‘Yathāpi nagaraṁ disvā,

suvibhattaṁ manoramaṁ;

Anumānena jānanti,

vaḍḍhakissa mahattanaṁ.

Tatheva lokanāthassa,

disvā dhammapuraṁ varaṁ;

Anumānena jānanti,

atthi so bhagavā iti.

Anumānena jānanti,

ūmiṁ disvāna sāgare;

Yathāyaṁ dissate ūmi,

mahanto so bhavissati.

Tathā buddhaṁ sokanudaṁ,

sabbatthamaparājitaṁ;

Taṇhakkhayamanuppattaṁ,

bhavasaṁsāramocanaṁ.

Anumānena ñātabbaṁ,

ūmiṁ disvā sadevake;

Yathā dhammūmivipphāro,

aggo buddho bhavissati.

Anumānena jānanti,

disvā accuggataṁ giriṁ;

Yathā accuggato eso,

himavā so bhavissati.

Tathā disvā dhammagiriṁ,

sītībhūtaṁ nirūpadhiṁ;

Accuggataṁ bhagavato,

acalaṁ suppatiṭṭhitaṁ.

Anumānena ñātabbaṁ,

disvāna dhammapabbataṁ;

Tathā hi so mahāvīro,

aggo buddho bhavissati.

Yathāpi gajarājassa,

padaṁ disvāna mānusā;

Anumānena jānanti,

mahā eso gajo iti.

Tatheva buddhanāgassa,

padaṁ disvā vibhāvino;

Anumānena jānanti,

uḷāro so bhavissati.

Anumānena jānanti,

bhīte disvāna kummige;

Migarājassa saddena,

bhītāme kummigā iti.

Tatheva titthiye disvā,

vitthate bhītamānase;

Anumānena ñātabbaṁ,

dhammarājena gajjitaṁ.

Nibbutaṁ pathaviṁ disvā,

haritapattaṁ mahodikaṁ;

Anumānena jānanti,

mahāmeghena nibbutaṁ.

Tathevimaṁ janaṁ disvā,

āmoditapamoditaṁ;

Anumānena ñātabbaṁ,

dhammameghena tappitaṁ.

Laggaṁ disvā bhusaṁ paṅkaṁ,

kalaladdagataṁ mahiṁ;

Anumānena jānanti,

vārikkhandho mahā gato.

Tathevimaṁ janaṁ disvā,

rajapaṅkasamohitaṁ;

Vahitaṁ dhammanadiyā,

visaṭṭhaṁ dhammasāgare.

Dhammāmatagataṁ disvā,

sadevakamimaṁ mahiṁ;

Anumānena ñātabbaṁ,

dhammakkhandho mahā gato.

Anumānena jānanti,

ghāyitvā gandhamuttamaṁ;

Yathāyaṁ vāyate gandho,

hessanti pupphitā dumā.

Tathevāyaṁ sīlagandho,

pavāyati sadevake;

Anumānena ñātabbaṁ,

atthi buddho anuttaro’ti.

Evarūpena kho, mahārāja, kāraṇasatena kāraṇasahassena hetusatena hetusahassena nayasatena nayasahassena opammasatena opammasahassena sakkā buddhabalaṁ upadassayituṁ.

Yathā, mahārāja, dakkho mālākāro nānāpuppharāsimhā ācariyānusiṭṭhiyā paccattapurisakārena vicittaṁ mālāguṇarāsiṁ kareyya;

evameva kho, mahārāja, so bhagavā vicittapuppharāsi viya anantaguṇo appameyyaguṇo, ahametarahi jinasāsane mālākāro viya pupphaganthako pubbakānaṁ ācariyānaṁ maggenapi mayhaṁ buddhibalenapi asaṅkhyeyyenapi kāraṇena anumānena buddhabalaṁ dīpayissāmi, tvaṁ panettha chandaṁ janehi savanāyā”ti.

“Dukkaraṁ, bhante nāgasena, aññesaṁ evarūpena kāraṇena anumānena buddhabalaṁ upadassayituṁ, nibbutosmi, bhante nāgasena, tumhākaṁ paramavicittena pañhaveyyākaraṇenā”ti.

Anumānapañho paṭhamo.