sutta » kn » mil » Milindapañha

Opammakathāpañha

Gadrabhavagga

6. Kummaṅgapañha

“Bhante nāgasena, ‘kummassa pañca aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, kummo udakacaro udakeyeva vāsaṁ kappeti;

evameva kho, mahārāja, yoginā yogāvacarena sabbapāṇabhūtapuggalānaṁ hitānukampinā mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena sabbāvantaṁ lokaṁ pharitvā viharitabbaṁ.

Idaṁ, mahārāja, kummassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, kummo udake uppilavanto sīsaṁ ukkhipitvā yadi koci passati, tattheva nimujjati gāḷhamogāhati ‘mā maṁ te puna passeyyun’ti;

evameva kho, mahārāja, yoginā yogāvacarena kilesesu opatantesu ārammaṇasare nimujjitabbaṁ gāḷhamogāhitabbaṁ ‘mā maṁ kilesā puna passeyyun’ti.

Idaṁ, mahārāja, kummassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, kummo udakato nikkhamitvā kāyaṁ otāpeti;

evameva kho, mahārāja, yoginā yogāvacarena nisajjaṭṭhānasayanacaṅkamato mānasaṁ nīharitvā sammappadhāne mānasaṁ otāpetabbaṁ.

Idaṁ, mahārāja, kummassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, kummo pathaviṁ khaṇitvā vivitte vāsaṁ kappeti;

evameva kho, mahārāja, yoginā yogāvacarena lābhasakkārasilokaṁ pajahitvā suññaṁ vivittaṁ kānanaṁ vanapatthaṁ pabbataṁ kandaraṁ giriguhaṁ appasaddaṁ appanigghosaṁ pavivittamogāhitvā vivitte yeva vāsaṁ upagantabbaṁ.

Idaṁ, mahārāja, kummassa catutthaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena upasenena vaṅgantaputtena—

‘Vivittaṁ appanigghosaṁ,

vāḷamiganisevitaṁ;

Seve senāsanaṁ bhikkhu,

paṭisallānakāraṇā’ti.

Puna caparaṁ, mahārāja, kummo cārikaṁ caramāno yadi kañci passati vā, saddaṁ suṇāti vā, soṇḍipañcamāni aṅgāni sake kapāle nidahitvā appossukko tuṇhībhūto tiṭṭhati kāyamanurakkhanto;

evameva kho, mahārāja, yoginā yogāvacarena sabbattha rūpasaddagandharasaphoṭṭhabbadhammesu āpatantesu chasu dvāresu saṁvarakavāṭaṁ anugghāṭetvā mānasaṁ samodahitvā saṁvaraṁ katvā satena sampajānena vihātabbaṁ samaṇadhammaṁ anurakkhamānena.

Idaṁ, mahārāja, kummassa pañcamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena saṁyuttanikāyavare kummūpamasuttante—

‘Kummova aṅgāni sake kapāle,

Samodahaṁ bhikkhu manovitakke;

Anissito aññamaheṭhayāno,

Parinibbuto nūpavadeyya kañcī’”ti.

Kummaṅgapañho chaṭṭho.