sutta » kn » mil » Milindapañha

Opammakathāpañha

Samuddavagga

1. Lābulataṅgapañha

“Bhante nāgasena, ‘lābulatāya ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, lābulatā tiṇe vā kaṭṭhe vā latāya vā soṇḍikāhi ālambitvā tassūpari vaḍḍhati;

evameva kho, mahārāja, yoginā yogāvacarena arahatte abhivaḍḍhitukāmena manasā ārammaṇaṁ ālambitvā arahatte abhivaḍḍhitabbaṁ.

Idaṁ, mahārāja, lābulatāya ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena sāriputtena dhammasenāpatinā—

‘Yathā lābulatā nāma,

tiṇe kaṭṭhe latāya vā;

Ālambitvā soṇḍikāhi,

tato vaḍḍhati uppari.

Tatheva buddhaputtena,

Arahattaphalakāminā;

Ārammaṇaṁ ālambitvā,

Vaḍḍhitabbaṁ asekkhaphale’”ti.

Lābulataṅgapañho paṭhamo.