sutta » kn » mil » Milindapañha

Opammakathāpañha

Samuddavagga

4. Sālakalyāṇikaṅgapañha

“Bhante nāgasena, ‘sālakalyāṇikāya ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, sālakalyāṇikā nāma antopathaviyaṁyeva abhivaḍḍhati hatthasatampi bhiyyopi;

evameva kho, mahārāja, yoginā yogāvacarena cattāri sāmaññaphalāni catasso paṭisambhidā chaḷabhiññāyo kevalañca samaṇadhammaṁ suññāgāreyeva paripūrayitabbaṁ.

Idaṁ, mahārāja, sālakalyāṇikāya ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena rāhulena—

‘Sālakalyāṇikā nāma,

pādapo dharaṇīruho;

Antopathaviyaṁyeva,

satahatthopi vaḍḍhati.

Yathā kālamhi sampatte,

paripākena so dumo;

Uggañchitvāna ekāhaṁ,

satahatthopi vaḍḍhati.

Evamevāhaṁ mahāvīra,

sālakalyāṇikā viya;

Abbhantare suññāgāre,

dhammato abhivaḍḍhayin’”ti.

Sālakalyāṇikaṅgapañho catuttho.