sutta » kn » mil » Milindapañha

Opammakathāpañha

Samuddavagga

7. Kūpaṅgapañha

“Bhante nāgasena, ‘kūpassa ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, kūpo rajjuñca varattañca laṅkārañca dhāreti;

evameva kho, mahārāja, yoginā yogāvacarena satisampajaññasamannāgatena bhavitabbaṁ, abhikkante paṭikkante ālokite vilokite samiñjite pasārite saṅghāṭipattacīvaradhāraṇe asite pīte khāyite sāyite uccārapassāvakamme gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārinā bhavitabbaṁ.

Idaṁ, mahārāja, kūpassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena ‘sato, bhikkhave, bhikkhu vihareyya sampajāno, ayaṁ vo amhākaṁ anusāsanī’”ti.

Kūpaṅgapañho sattamo.