sutta » kn » mil » Milindapañha

Opammakathāpañha

Pathavīvagga

3. Tejaṅgapañha

“Bhante nāgasena, ‘tejassa pañca aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, tejo tiṇakaṭṭhasākhāpalāsaṁ ḍahati;

evameva kho, mahārāja, yoginā yogāvacarena ye te abbhantarā vā bāhirā vā kilesā iṭṭhāniṭṭhārammaṇānubhavanā, sabbe te ñāṇagginā ḍahitabbā.

Idaṁ, mahārāja, tejassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, tejo niddayo akāruṇiko;

evameva kho, mahārāja, yoginā yogāvacarena sabbakilesesu kāruññānuddayā na kātabbā.

Idaṁ, mahārāja, tejassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, tejo sītaṁ paṭihanati;

evameva kho, mahārāja, yoginā yogāvacarena vīriyasantāpatejaṁ abhijanetvā kilesā paṭihantabbā.

Idaṁ, mahārāja, tejassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, tejo anunayappaṭighavippamutto uṇhamabhijaneti;

evameva kho, mahārāja, yoginā yogāvacarena anunayappaṭighavippamuttena tejosamena cetasā viharitabbaṁ.

Idaṁ, mahārāja, tejassa catutthaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, tejo andhakāraṁ vidhamitvā ālokaṁ dassayati;

evameva kho, mahārāja, yoginā yogāvacarena avijjandhakāraṁ vidhamitvā ñāṇālokaṁ dassayitabbaṁ.

Idaṁ, mahārāja, tejassa pañcamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena sakaṁ puttaṁ rāhulaṁ ovadantena—

‘Tejosamaṁ, rāhula, bhāvanaṁ bhāvehi.

Tejosamaṁ hi te, rāhula, bhāvanaṁ bhāvayato uppannā manāpāmanāpā phassā cittaṁ na pariyādāya ṭhassantī’”ti.

Tejaṅgapañho tatiyo.