sutta » kn » mil » Milindapañha

Opammakathāpañha

Upacikāvagga

1. Upacikaṅgapañha

“Bhante nāgasena, ‘upacikāya ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, upacikā upari chadanaṁ katvā attānaṁ pidahitvā gocarāya carati;

evameva kho, mahārāja, yoginā yogāvacarena sīlasaṁvarachadanaṁ katvā mānasaṁ pidahitvā piṇḍāya caritabbaṁ, sīlasaṁvarachadanena kho, mahārāja, yogī yogāvacaro sabbabhayasamatikkanto hoti.

Idaṁ, mahārāja, upacikāya ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena upasenena vaṅgantaputtena—

‘Sīlasaṁvarachadanaṁ,

yogī katvāna mānasaṁ;

Anupalitto lokena,

bhayā ca parimuccatī’”ti.

Upacikaṅgapañho paṭhamo.