sutta » kn » mil » Milindapañha

Opammakathāpañha

Upacikāvagga

3. Undūraṅgapañha

“Bhante nāgasena, ‘undūrassa ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, undūro itocito ca vicaranto āhārūpāsīsako yeva carati;

evameva kho, mahārāja, yoginā yogāvacarena itocito ca vicarantena yoniso manasikārūpāsīsakeneva bhavitabbaṁ.

Idaṁ, mahārāja, undūrassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena upasenena vaṅgantaputtena—

‘Dhammāsīsaṁ karitvāna,

viharanto vipassako;

Anolīno viharati,

upasanto sadā sato’”ti.

Undūraṅgapañho tatiyo.