sutta » kn » mil » Milindapañha

Opammakathāpañha

Upacikāvagga

5. Nakulaṅgapañha

“Bhante nāgasena, ‘nakulassa ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, nakulo uragamupagacchanto bhesajjena kāyaṁ paribhāvetvā uragamupagacchati gahetuṁ;

evameva kho, mahārāja, yoginā yogāvacarena kodhāghātabahulaṁ kalahaviggahavivādavirodhābhibhūtaṁ lokamupagacchantena mettābhesajjena mānasaṁ anulimpitabbaṁ.

Idaṁ, mahārāja, nakulassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena sāriputtena dhammasenāpatinā—

‘Tasmā sakaṁ paresampi,

kātabbā mettabhāvanā;

Mettacittena pharitabbaṁ,

etaṁ buddhāna sāsanan’”ti.

Nakulaṅgapañho pañcamo.