sutta » kn » mil » Milindapañha

Opammakathāpañha

Upacikāvagga

7. Migaṅgapañha

“Bhante nāgasena, ‘migassa tīṇi aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, migo divā araññe carati, rattiṁ abbhokāse;

evameva kho, mahārāja, yoginā yogāvacarena divā araññe viharitabbaṁ, rattiṁ abbhokāse.

Idaṁ, mahārāja, migassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena lomahaṁsanapariyāye—

‘So kho ahaṁ, sāriputta, yā tā rattiyo sītā hemantikā antaraṭṭhakā himapātasamayā, tathārūpāsu rattīsu rattiṁ abbhokāse viharāmi, divā vanasaṇḍe.

Gimhānaṁ pacchime māse divā abbhokāse viharāmi, rattiṁ vanasaṇḍe’ti.

Puna caparaṁ, mahārāja, migo sattimhi vā sare vā opatante vañceti palāyati, na kāyamupaneti;

evameva kho, mahārāja, yoginā yogāvacarena kilesesu opatantesu vañcayitabbaṁ palāyitabbaṁ, na cittamupanetabbaṁ.

Idaṁ, mahārāja, migassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, migo manusse disvā yena vā tena vā palāyati ‘mā maṁ te addasaṁsū’ti;

evameva kho, mahārāja, yoginā yogāvacarena bhaṇḍanakalahaviggahavivādasīle dussīle kusīte saṅgaṇikārāme disvā yena vā tena vā palāyitabbaṁ ‘mā maṁ te addasaṁsu, ahañca te mā addasan’ti.

Idaṁ, mahārāja, migassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena sāriputtena dhammasenāpatinā—

‘Mā me kadāci pāpiccho,

kusīto hīnavīriyo;

Appassuto anācāro,

sammato ahu katthacī’”ti.

Migaṅgapañho sattamo.