sutta » kn » mil » Milindapañha

Opammakathāpañha

Sīhavagga

7. Vagguliṅgapañha

“Bhante nāgasena, ‘vaggulissa dve aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, vagguli gehaṁ pavisitvā vicaritvā nikkhamati, na tattha palibuddhati;

evameva kho, mahārāja, yoginā yogāvacarena gāmaṁ piṇḍāya pavisitvā sapadānaṁ vicaritvā paṭiladdhalābhena khippameva nikkhamitabbaṁ, na tattha palibuddhena bhavitabbaṁ.

Idaṁ, mahārāja, vaggulissa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, vagguli paragehe vasamāno na tesaṁ parihāniṁ karoti;

evameva kho, mahārāja, yoginā yogāvacarena kulāni upasaṅkamitvā atiyācanāya vā viññattibahulatāya vā kāyadosabahulatāya vā atibhāṇitāya vā samānasukhadukkhatāya vā na tesaṁ koci vippaṭisāro karaṇīyo, napi tesaṁ mūlakammaṁ parihāpetabbaṁ, sabbathā vaḍḍhiyeva icchitabbā.

Idaṁ, mahārāja, vaggulissa dutiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena dīghanikāyavare lakkhaṇasuttante—

‘Suddhāya sīlena sutena buddhiyā,

Cāgena dhammena bahūhi sādhuhi;

Dhanena dhaññena ca khettavatthunā,

Puttehi dārehi catuppadehi ca.

Ñātīhi mittehi ca bandhavehi,

Balena vaṇṇena sukhena cūbhayaṁ;

Kathaṁ na hāyeyyuṁ pareti icchati,

Atthasamiddhiñca panābhikaṅkhatī’”ti.

Vagguliṅgapañho sattamo.