sutta » kn » mil » Milindapañha

Opammakathāpañha

Sīhavagga

9. Sappaṅgapañha

“Bhante nāgasena, ‘sappassa tīṇi aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, sappo urena gacchati;

evameva kho, mahārāja, yoginā yogāvacarena paññāya caritabbaṁ, paññāya caramānassa kho, mahārāja, yogino cittaṁ ñāye carati, vilakkhaṇaṁ vivajjeti, salakkhaṇaṁ bhāveti.

Idaṁ, mahārāja, sappassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sappo caramāno osadhaṁ parivajjento carati;

evameva kho, mahārāja, yoginā yogāvacarena duccaritaṁ parivajjentena caritabbaṁ.

Idaṁ, mahārāja, sappassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sappo manusse disvā tappati socati cintayati;

evameva kho, mahārāja, yoginā yogāvacarena kuvitakke, vitakketvā aratiṁ uppādayitvā tappitabbaṁ socitabbaṁ cintayitabbaṁ ‘pamādena me divaso vītināmito, na so puna sakkā laddhun’ti.

Idaṁ, mahārāja, sappassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā bhallāṭiyajātake dvinnaṁ kinnarānaṁ—

‘Mayekarattaṁ vippavasimha ludda,

Akāmakā aññamaññaṁ sarantā;

Tamekarattaṁ anutappamānā,

Socāmasā ratti puna na hessatī’”ti.

Sappaṅgapañho navamo.