sutta » kn » mil » Milindapañha

Opammakathāpañha

Sīhavagga

10. Ajagaraṅgapañha

“Bhante nāgasena, ‘ajagarassa ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, ajagaro mahatimahākāyo bahūpi divase ūnūdaro dīnataro kucchipūraṁ āhāraṁ na labhati, aparipuṇṇo yeva yāvadeva sarīrayāpanamattakena yāpeti;

evameva kho, mahārāja, yogino yogāvacarassa bhikkhācariyappasutassa parapiṇḍamupagatassa paradinnappāṭikaṅkhissa sayaṅgāhappaṭiviratassa dullabhaṁ udaraparipūraṁ āhāraṁ, api ca atthavasikena kulaputtena cattāro pañca ālope abhuñjitvā avasesaṁ udakena paripūretabbaṁ.

Idaṁ, mahārāja, ajagarassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena sāriputtena dhammasenāpatinā—

‘Allaṁ sukkhaṁ vā bhuñjanto,

Na bāḷhaṁ suhito siyā;

Ūnūdaro mitāhāro,

Sato bhikkhu paribbaje.

Cattāro pañca ālope,

abhutvā udakaṁ pive;

Alaṁ phāsu vihārāya,

pahitattassa bhikkhuno’”ti.

Ajagaraṅgapañho dasamo.

Sīhavaggo pañcamo.

Tassuddānaṁ

Kesarī cakkavāko ca,

peṇāhi gharakapotako;

Ulūko satapatto ca,

vagguli ca jalūpikā;

Sappo ajagaro ceva,

vaggo tena pavuccatīti.