sutta » kn » mil » Milindapañha

Opammakathāpañha

Makkaṭakavagga

1. Panthamakkaṭakaṅgapañha

“Bhante nāgasena, ‘panthamakkaṭakassa ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, panthamakkaṭako panthe makkaṭajālavitānaṁ katvā yadi tattha jālake laggati kimi vā makkhikā vā paṭaṅgo vā, taṁ gahetvā bhakkhayati;

evameva kho, mahārāja, yoginā yogāvacarena chasu dvāresu satipaṭṭhānajālavitānaṁ katvā yadi tattha kilesamakkhikā bajjhanti, tattheva ghātetabbā.

Idaṁ, mahārāja, panthamakkaṭakassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena anuruddhena—

‘Cittaṁ niyame chasu dvāresu,

Satipaṭṭhānavaruttame;

Kilesā tattha laggā ce,

Hantabbā te vipassinā’”ti.

Panthamakkaṭakaṅgapañho paṭhamo.